SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 560 व. उब्जयति स. उब्जयेत् १३४८ उब्जत् (उब्ज्) आर्जवे । परस्मैपद प. उब्जयतु / उब्जयतात् उब्जयताम् ह्य. औब्जयत् औब्जयताम् अ. औब्जिजत् औब्जिताम् प. उब्जयाञ्चकार आ. उब्ज्यात् श्र. उब्जयिता भ. उब्जयिष्यति क्रि. औब्जयिष्यत् व. उब्जयते स. उब्जयेत प. उब्जयताम् ह्य. औब्जयत अ. औब्जिजत प. उब्जयाञ्चक्रे आ. उब्जयिषीष्ट श्व. उब्जयिता उब्जयतः उब्जा अ. अरूरुजत् प. रोजयाञ्चकार आ. रोज्यात् श्व. रोजयिता उब्जयाञ्चक्रतुः उब्ज्यास्ताम् उब्जयितारौ Jain Education International व. रोजयति रोजयत: स. रोजयेत् रोजयेताम् प. रोजयतु / रोजयतात् रोजयताम् ह्य. अरोजयत् अजयताम् उब्जयेयाताम् उब्जयेताम् औब्जयेताम् औब्जिजेताम उब्जयिष्यतः उब्जयिष्यन्ति औब्जयिष्यताम् औब्जयिष्यन् आत्मनेपद उब्जयेते उब्जयन्ति उब्जयेयुः उब्जयन्तु औब्जयन् •ब्जिन् उब्जयाञ्चक्रुः उब्ज्यासुः उब्जयितार: अरूरुजताम् रोजयाञ्चक्रतुः रोज्यास्ताम् रोजयितारौ उब्जय उब्जयेरन् उब्जयन्ताम् औब्जयन्त औब्जिजन्त उब्जयाञ्चक्राते उब्जयाञ्चक्रिरे ह्य. अभोजयत् उब्जयिषीयास्ताम् उब्जयिषीरन् अ. अबूभुजत् उब्जयितारौ भ. उब्जयिष्यते उब्जयिष्येते उब्जयितारः प. भोजयाञ्चकार उब्जयिष्यन्ते आ. भोज्यात् औब्जयिष्येताम् औब्जयिष्यन्त १३४९ सृजंत् (सृज्) विसर्गे । ११५५ सृजिंच्-वद्रूपाणि । क्रि. औब्जयिष्यत श्व. भोजयिता भ. भोजयिष्यति १३५० रुजोंत् (रुज्) भङ्गे । क्रि. अभोजयिष्यत् परस्मैपद रोजयन्ति जयेयुः रोजयन्तु अरोजयन् भ. रोजयिष्यति क्रि. अरोजयिष्यत् व. रोजयते स. रोजयेत ज्यासुः रोजयितार: प. रोजयताम् ह्य. अरोजयत अ. अरूरुजत प. रोजयाञ्चक्रे आ. रोजयिषीष्ट श्व. रोजयिता भ. रोजयिष्यते क्रि. अरोजयिष्यत व. भोजयते स. भोजयेत प. भोजयताम् ह्य. अभोजयत अरुरुजन् अ. अबूभुजत रोजयाञ्चक्रुः प. भोजयाञ्चक्रे आ. भोजयिषीष्ट श्व. भोजयिता रोजयिष्यतः रोजयिष्यन्ति अरोजयिष्यन् १३५१ भुजोंत् (भुज्) कौटिल्ये । परस्मैपद व. भोजयति भोजयतः स. भोजयेत् भोजयेताम् प. भोजयतु / भोजयतात् भोजयताम् अभोजयताम् For Private & Personal Use Only अरोजयिष्यताम् आत्मनेपद रोजयेते धातुरत्नाकर द्वितीय भाग रोजयन्ते रोजयेयाताम् रोजयेरन् रोजयेताम् रोजयन्ताम् अरोजयेताम् अरोजयन्त अरूरुजेताम अरूरुजन्त रोजयाञ्चक्राते रोजयाञ्चक्रिरे रोजयिषीयास्ताम् रोजयिषीरन् रोजयितारौ रोजयितार: रोजयिष्येते रोजयिष्यन्ते अरोजयिष्येताम् अरोजयिष्यन्त भोजयेयाताम् भोजयेताम् अबूभुजताम् अबूभुजन् भोजयाञ्चक्रतुः भोजयाञ्चक्रुः भोज्यास्ताम् भोज्यासुः भोजयितारौ भोजयितारः भोजयिष्यतः भोजयिष्यन्ति अभोजयिष्यताम् अभोजयिष्यन् आत्मनेपद भोजयेते भोजयेताम् भोजयन्ति भोजयेयुः भोजयन्तु अभोजयन् भोजयन्ते भोजयेरन् भोजयन्ताम् अभोजयन्त अबूभुजे अबूभुजन्त भोजयाञ्चक्राते भोजयाञ्चक्रिरे भोजयिषीयास्ताम् भोजयिषीरन् भोजयितारौ भोजयितार: www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy