SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (तुदादिगण) 561 भ. भोजयिष्यते भोजयिष्येते भोजयिष्यन्ते क्रि. अभोजयिष्यत अभोजयिष्येताम् अभोजयिष्यन्त १३५२ टुमस्जोंत् (मस्ज्) शुद्धौ । परस्मैपद व. मजयति मज्जयत: मजयन्ति स. मजयेत् मज्जयेताम् मजयेयुः प. मज्जयतु/मज्जयतात् मज्जयताम् मजयन्तु ह्य. अमज्जयत् अमज्जयताम् अमजयन् अ. अममज्जत् अममज्जताम् अममजन् प. मजयाञ्चकार मजयाञ्चक्रतुः मज्जयाञ्चक्रुः आ. मज्ज्यात् मज्ज्यास्ताम् मज्ज्यासुः श्व. मज्जयिता मज्जयितारौ मज्जयितारः भ. मजयिष्यति मज्जयिष्यतः मज्जयिष्यन्ति क्रि, अमजयिष्यत् अमज्जयिष्यताम् अमज्जयिष्यन् आत्मनेपद व. मजयते मज्जयेते मज्जयन्ते स. मजयेत मजयेयाताम् मजयेरन् प. मजयताम् मज्जयेताम् मजयन्ताम् ह्य. अमजयत अमज्जयेताम् अमजयन्त अ. अममजत अममज्जेताम अममजन्त प. मज्जयाञ्चके मज्जयाञ्चक्राते मज्जयाञ्चक्रिरे आ. मज्जयिषीष्ट मज्जयिषीयास्ताम् मज्जयिषीरन् श्व. मज्जयिता मज्जयितारौ मजयितारः भ. मजयिष्यते मज्जयिष्येते मज्जयिष्यन्ते क्रि. अमजयिष्यत अमञ्जयिष्येताम् अमञ्जयिष्यन्त १३५३ जर्जन् (ज) परिभाषणे । परस्मैपद व. जर्जयति जर्जयतः जर्जयन्ति स. जर्जयेत् जर्जयेताम् जर्जयेयुः प. जर्जयतु/जर्जयतात् जर्जयताम् जर्जयन्तु ह्य. अजर्जयत् अजर्जयताम् अजर्जयन् अ. अजजर्जत् अजजर्जताम् अजजर्जन् प. जर्जयाञ्चकार जर्जयाञ्चक्रतुः जर्जयाञ्चक्रुः आ. जात् जास्ताम् जासुः श्व. जर्जयिता जर्जयितारौ जर्जयितारः भ. जर्जयिष्यति जर्जयिष्यत: जर्जयिष्यन्ति क्रि. अजर्जयिष्यत् अजर्जयिष्यताम् अजर्जयिष्यन् आत्मनेपद व. जर्जयते जर्जयेते जर्जयन्ते स. जर्जयेत 'जर्जयेयाताम् जर्जयेरन् प. जर्जयताम् जर्जयेताम् जर्जयन्ताम् ह्य. अजर्जयत अजर्जयेताम् अजर्जयन्त अ. अजजर्जत अजजर्जेताम अजजर्जन्त प. जर्जयाञ्चक्रे जर्जयाञ्चक्राते जर्जयाञ्चक्रिरे आ. जर्जयिषीष्ट जर्जयिषीयास्ताम् जर्जयिषीरन् श्व. जर्जयिता जर्जयितारौ जर्जयितारः भ. जर्जयिष्यते जर्जयिष्येते जर्जयिष्यन्ते | क्रि. अजर्जयिष्यत अजर्जयिष्येताम् अजर्जयिष्यन्त १३५४ झर्झत् (झर्ड्स) परिभाषणे । परस्मैपद व. झर्झयति झर्झयतः झर्झयन्ति स. झर्झयेत् झर्झयेताम् झर्झयेयुः प. झर्झयतु/झर्झयतात् झर्झयताम् झर्झयन्तु ह्य. अझर्झयत् अझर्झयताम् अझर्झयन् अ. अजझर्झत् अजझर्झताम् अजझर्झन् प. झर्झयाञ्चकार झझयाञ्चक्रतुः झर्झयाञ्चक्रुः आ. झझ्या॑त् झझ्यास्ताम् झझासुः श्व. झझयिता झर्झयितारौ झर्झयितार: भ. झर्झयिष्यति झर्झयिष्यतः झर्झयिष्यन्ति क्रि. अझझयिष्यत् अझर्झयिष्यताम् अझझयिष्यन् आत्मनेपद व. झर्झयते झर्झयेते झर्झयन्ते स. झर्झयेत झर्झयेयाताम् झर्झयेरन् प. झर्झयताम् झर्झयेताम् झर्झयन्ताम् ह्य. अझर्झयत अझर्झयेताम् अझझयन्त अ. अजझर्झत अजझझैताम अजझर्झन्त प. झर्झयाञ्चक्रे झर्झयाञ्चक्राते झर्झयाञ्चक्रिरे आ. झर्झयिषीष्ट झझयिषीयास्ताम् झर्झयिषीरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy