SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 562 धातुरत्नाकर द्वितीय भाग श्व. झझयिता झर्झयितारौ झर्झयितारः भ. झझयिष्यते झर्झयिष्येते झर्झयिष्यन्ते क्रि. अझर्झयिष्यत अझर्झयिष्येताम् अझर्झयिष्यन्त १३५५ उज्झत् (उज्झ्) उत्सर्गे । परस्मैपद व. झर्झयति झर्झयतः झर्झयन्ति स. झर्झयेत् झर्झयेताम् झर्झयेयुः प. झर्झयतु/झर्झयतात् झर्झयताम् झर्झयन्तु ह्य. अझर्झयत् अझर्झयताम् अझर्झयन् अ. अजझौत् अजझर्झताम् अजझर्झन् प. झर्झयाञ्चकार झर्झयाञ्चक्रतुः झर्झयाञ्चक्रुः आ. झझात् झझ्यास्ताम् झझासुः श्व. झझयिता झर्झयितारौ झझयितारः भ. झर्झयिष्यति झर्झयिष्यत: झझयिष्यन्ति क्रि. अझर्झयिष्यत् अझर्झयिष्यताम् अझर्झयिष्यन आत्मनेपद व. झर्झयते झर्झयेते झर्झयन्ते स. झर्झयेत झर्झयेयाताम् झर्झयेरन् प. झर्झयताम् झर्झयेताम् झर्झयन्ताम् ह्य. अझर्झयत अझर्झयेताम् अझर्झयन्त अ. अजझर्झत अजझीताम अजझर्झन्त प. झर्झयाञ्चक्रे झर्झयाञ्चक्राते झझयाञ्चक्रिरे आ. झर्झयिषीष्ट झर्झयिषीयास्ताम् झर्झयिषीरन् श्व. झर्झयिता झर्झयितारौ झर्झयितारः भ. झझयिष्यते झर्झयिष्येते झर्झयिष्यन्ते क्रि. अझझयिष्यत अझर्झयिष्येताम् अझर्झयिष्यन्त परस्मैपद व. उज्झयति उज्झयतः उज्झयन्ति स. उज्झयेत् उज्झयेताम् उज्झयेयुः प. उज्झयतु/उज्झयतात् उज्झयताम् उज्झयन्तु ह्य. औज्झयत् औज्झयताम् औज्झयन् अ. औजिज्झत् औजिज्झताम् औजिज्झन् प. उज्झयाञ्चकार उज्झयाञ्चक्रतुः उज्झयाञ्चक्रुः आ. उज्झ्यात् उज्झ्यास्ताम् उज्झ्यासुः श्व. उज्झयिता उज्झयितारौ उज्झयितारः भ. उज्झयिष्यति उज्झयिष्यतः उज्झयिष्यन्ति क्रि. औज्झयिष्यत् औज्झयिष्यताम् औज्झयिष्यन् आत्मनेपद व. उज्झयते उज्झयेते उज्झयन्ते स. उज्झयेत उज्झयेयाताम् उज्झयेरन् प. उज्झयताम् उज्झयेताम् उज्झयन्ताम् ह्य. औज्झयत औज्झयेताम् औज्झयन्त अ. औजिज्झत औजिज्झेताम औजिज्झन्त प. उज्झयाञ्चक्रे उज्झयाञ्चक्राते उज्झयाञ्चक्रिरे आ. उज्झयिषीष्ट उज्झयिषीयास्ताम् उज्झयिषीरन् श्व. उज्झयिता उज्झयितारौ उज्झयितारः भ. उज्झयिष्यते उज्झयिष्येते उज्झयिष्यन्ते क्रि, औज्झयिष्यत औज्झयिष्येताम् औज्झयिष्यन्त १३५६ जुडत् (जुड्) गतौ । परस्मैपद व. जोडयति जोडयतः जोडयन्ति स. जोडयेत् जोडयेताम् जोडयेयुः प. जोडयतु/जोडयतात् जोडयताम् जोडयन्तु ह्य. अजोडयत् अजोडयताम् अजोडयन् अ. अजूजुडत् अजूजुडताम् अजूजुडन् प. जोडयाञ्चकार जोडयाञ्चक्रतुः जोडयाञ्चक्रुः आ. जोड्यात् जोड्यास्ताम् श्व. जोडयिता जोडयितारौ जोडयितारः भ. जोडयिष्यति जोडयिष्यतः जोडयिष्यन्ति क्रि. अजोडयिष्यत् अजोडयिष्यताम् अजोडयिष्यन आत्मनेपद व. जोडयते जोडयेते जोडयन्ते स. जोडयेत जोडयेयाताम् प. जोडयताम् जोडयेताम् जोडयन्ताम् ह्य. अजोडयत अजोडयेताम् अजोडयन्त अ. अजूजुडत अजूजुडेताम अजूजुडन्त प. जोडयाञ्चक्रे जोडयाञ्चक्राते जोडयाञ्चक्रिरे आ. जोडयिषीष्ट जोडयिषीयास्ताम जोडयिषीरन् जोड्यासुः जोडयेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy