SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 492 धातुरत्नाकर द्वितीय भाग अ. अवीवृजत् अवीवृजताम् अवीवृजन् प. वर्जयाञ्चकार वर्जयाञ्चक्रतुः वर्जयाञ्चक्रुः आ. वात् वास्ताम् वासुः श्व. वर्जयिता वर्जयितारौ वर्जयितार: भ. वर्जयिष्यति वर्जयिष्यतः . वर्जयिष्यन्ति क्रि. अवर्जयिष्यत् . अवर्जयिष्यताम् अवर्जयिष्यन् आत्मनेपद व. वर्जयते . वर्जयेते वर्जयन्ते स. वर्जयेत वर्जयेयाताम् वर्जयेरन् प. वर्जयताम् वर्जयेताम् वर्जयन्ताम् ह्य. अवर्जयत अवर्जयेताम् अवर्जयन्त अ. अवीवृजत अवीवृजेताम अवीवृजन्त प. वर्जयाञ्चक्रे वर्जयाञ्चक्राते वर्जयाञ्चक्रिरे आ. वर्जयिषीष्ट वर्जयिषीयास्ताम् वर्जयिषीरन् श्व. वर्जयिता वर्जयितारौ वर्जयितारः भ. वर्जयिष्यते वर्जयिष्यते वर्जयिष्यन्ते क्रि. अवर्जयिष्यत अवर्जयिष्येताम् अवर्जयिष्यन्त १११२ णिजुकि (निङ्ग्) शुद्धौ । परस्मैपद व. निञ्जयति निञ्जयतः निञ्जयन्ति स. निञ्जयेत् निञ्जयेताम् निञ्जयेयुः प. निञ्जयतु/निञ्जयतात् निञ्जयताम् निञ्जयन्तु ह्य. अनिञ्जयत् अनिञ्जयताम् अनिञ्जयन् अ. अनिनिञ्जत् अनिनिञ्जताम् अनिनिञ्जन प. निञ्जयाञ्चकार निञ्जयाञ्चक्रतुः निञ्जयाञ्चक्रुः आ. निध्यात् निज्यास्ताम् निध्यासुः श्व. निञ्जयिता निञ्जयितारौ निञ्जयितारः भ. निञ्जयिष्यति निञ्जयिष्यतः निञ्जयिष्यन्ति क्रि. अनिञ्जयिष्यत् अनिञ्जयिष्यताम् अनिञ्जयिष्यन् आत्मनेपद व. निञ्जयते निञ्जयेते निञ्जयन्ते स. निञ्जयेत निञ्जयेयाताम् निञ्जयेरन् प. निञ्जयताम् निञ्जयेताम् निञ्जयन्ताम् ह्य. अनिञ्जयत अनिञ्जयेताम् अनिञ्जयन्त अ. अनिनिञ्जत अनिनिजेताम अनिनिञ्जन्त प. निञ्जयाञ्चके निञ्जयाञ्चक्राते निञ्जयाञ्चक्रिरे आ. निञ्जयिषीष्ट निञ्जयिषीयास्ताम् निञ्जयिषीरन् श्व. निञ्जयिता निञ्जयितारौ निञ्जयितार: भ. निञ्जयिष्यते . निञ्जयिष्येते निञ्जयिष्यन्ते क्रि. अनिञ्जयिष्यत अनिञ्जयिष्येताम् अनिञ्जयिष्यन्त १११३ शिजुकि (शिङ्ग्) अव्यक्ते शब्दे । परस्मैपद व. शिञ्जयति शिञ्जयतः शिञ्जयन्ति स. शिञ्जयेत् शिञ्जयेताम् शिञ्जयेयुः प. शिञ्जयतु/शिञ्जयतात् शिञ्जयताम् शिञ्जयन्तु ह्य. अशिञ्जयत् अशिञ्जयताम् अशिञ्जयन् अ. अशिशिजत् अशिशिञ्जताम् अशिशिञ्जन् प. शिञ्जयाञ्चकार. शिञ्जयाञ्चक्रतुः शिञ्जयाञ्चक्रुः आ. शिज्यात् शियास्ताम् शिळ्यासुः श्व. शिञ्जयिता शिञ्जयितारौ शिञ्जयितारः भ. शिञ्जयिष्यति शिञ्जयिष्यतः शिञ्जयिष्यन्ति क्रि. अशिञ्जयिष्यत् अशिञ्जयिष्यताम् अशिञ्जयिष्यन् आत्मनेपद व. शिञ्जयते शिञ्जयेते शिञ्जयन्ते स. शिञ्जयेत शिञ्जयेयाताम् शिञ्जयेरन् प. शिञ्जयताम् शिञ्जयेताम् शिञ्जयन्ताम् ह्य. अशिञ्जयत अशिञ्जयेताम् अशिञ्जयन्त अ. अशिशिञ्जत अशिशिजेताम अशिशिञ्जन्त प. शिञ्जयाञ्चक्रे शिञ्जयाञ्चक्राते शिञ्जयाञ्चक्रिरे आ. शिञ्जयिषीष्ट शिञ्जयिषीयास्ताम् शिञ्जयिषीरन् श्व. शिञ्जयिता शिञ्जयितारौ शिञ्जयितार: भ. शिञ्जयिष्यते शिञ्जयिष्येते शिञ्जयिष्यन्ते क्रि. अशिञ्जयिष्यत अशिञ्जयिष्येताम अशिञ्जयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy