SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) ईडयेयुः ऐडिडन् ॥ अथ डान्तः ॥ १११४ ईडिक् (ईड्) स्तुतौ । परस्मैपद व. ईडयति ईडयतः ईडयन्ति स. ईडयेत् ईडयेताम् प. ईडयतु/ईडयतात् ईडयताम् ईडयन्तु ह्य. ऐडयत् ऐडयताम् ऐडयन् अ. ऐडिडत् ऐडिडताम् प. ईडयाञ्चकार ईडयाञ्चक्रतुः ईडयाञ्चक्रुः आ. ईड्यात् ईड्यास्ताम् ईड्यासुः श्र. ईडयिता ईडयितारौ ईडयितार: भ. ईडयिष्यति ईडयिष्यतः ईडयिष्यन्ति क्रि. ऐडयिष्यत् ऐडयिष्यताम् ऐडयिष्यन् आत्मनेपद व. ईडयते ईडयेते ईडयन्ते स. ईडयेत ईडयेयाताम् ईडयेरन प. ईडयताम् ईडयेताम् ईडयन्ताम् ह्य. ऐडयत ऐडयेताम् ऐडयन्त अ. ऐडिडत ऐडिडेताम ऐडिडन्त प. ईडयाञ्चके . ईडयाञ्चक्राते ईडयाञ्चक्रिरे आ. ईडयिषीष्ट ईडयिषीयास्ताम् ईडयिषीरन् श्व. ईडयिता ईडयितारौ ईडयितारः भ. ईडयिष्यते ईडयिष्येते ईडयिष्यन्ते क्रि. ऐडयिष्यत ऐडयिष्येताम् ऐडयिष्यन्त ॥ अथ रान्तः ॥ १११५ ईरिक् (ई) गतिकम्पनयोः । परस्मैपद व. ईरयति ईरयतः ईरयन्ति स. ईरयेत् ईरयेताम् प. ईरयतु/ईरयतात् ईरयताम् ईरयन्तु ह्य. ऐरयत् । ऐरयताम् ऐरयन् अ. ऐरिरत् ऐरिरताम् ऐरिरन् प. ईरयाञ्चकार ईरयाञ्चक्रतुः ईरयाञ्चक्रुः आ. ईर्यात् ईर्यास्ताम् ईर्यासुः श्व. ईरयिता ईरयितारौ ईरयितार: भ. ईरयिष्यति ईरयिष्यतः ईरयिष्यन्ति क्रि. ऐरयिष्यत् ऐरयिष्यताम् ऐयिष्यन् आत्मनेपद व. ईरयते ईरयेते ईरयन्ते स. ईरयेत . ईरयेयाताम् ईरयेरन् प. ईरयताम् ईरयेताम् ईरयन्ताम् ह्य. ऐरयत ऐरयेताम् ऐरयन्त अ. ऐरिरत ऐरिरेताम ऐरिरन्त प. ईरयाञ्चक्रे ईरयाञ्चक्राते ईरयाञ्चक्रिरे आ. ईरयिषीष्ट ईरयिषीयास्ताम् ईरयिषीरन श्व. ईरयिता ईरयितारौ ईरयितारः भ. ईरयिष्यते ईरयिष्येते ईरयिष्यन्ते क्रि. ऐरयिष्यत ऐरयिष्येताम् ऐरयिष्यन्त ॥ अथ शान्तः ॥ १११६ ईशिक् (ईश्) ऐश्वर्ये । परस्मैपद व. ईशयति ईशयतः ईशयन्ति स. ईशयेत् ईशयेताम् ईशयेयुः प. ईशयतु/ईशयतात् ईशयताम् ईशयन्तु ह्य. ऐशयत् ऐशयताम् ऐशयन् अ. ऐशिशत् ऐशिशताम् प. ईशयाञ्चकार ईशयाञ्चक्रतुः ईशयाञ्चक्रुः आ. ईश्यात् ईश्यास्ताम् ईश्यासुः श्व. ईशयिता ईशयितारौ ईशयितारः भ. ईशयिष्यति ईशयिष्यतः ईशयिष्यन्ति क्रि. ऐशयिष्यत् ऐशयिष्यताम् ऐशयिष्यन् आत्मनेपद व. ईशयते ईशयेते ईशयन्ते स. ईशयेत . ईशयेयाताम् ईशयेरन् प. ईशयताम् ईशयेताम् ईशयन्ताम् ह्य. ऐशयत ऐशयेताम् ऐशयन्त ऐशिशन् ईरयेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy