SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ 494 अ. ऐशिशत प. आ. ईशयिषीष्ट श्र. ईशयिता भ. ईशयिष्यते क्रि. ऐशयिष्यत ईशयाञ्चक्रे ईशयितारौ ईशयिष्येते ऐशयिष्येताम् ॥ अथ सान्ताः पञ्च ॥ १११७ वसिक् (वस्) आच्छादाने । ९९९ वसवदूपाणि । १११८ आङ: शासूकि ( आ-शास्) इच्छायाम्। ५४९ सूवरूपाणि शासूक्वदिति केचित् । १११९ आसिक् (आस्) उपवेशने । ९३२ असीवद्रूपाणि । ११२० कसुकि (कंस्) गतिशातनयोः । परस्मैपद आ. कंस्यात् श्व. कंसयिता ऐशिशेताम ईशयाञ्चक्राते व. कंसयति कंसयत: स. कंसयेत् कंसम् प. कंसयतु / कंसयतात् कंसयताम् ह्य. अकंसयत् अकंसयताम् अ. अचकंसत् अचकंसताम् प. कंसयाञ्चकार कंसयाञ्चक्रतुः कंस्यास्ताम् कंसयितारौ कंसयिष्यतः भ. कंसयिष्यति क्रि. अकंसयिष्यत् ऐशिशन्त ईशयाञ्चक्रिरे ईशयिषीयास्ताम् ईशयिषीरन् ईशयितार: ईशयिष्यन्ते ऐशयिष्यन्त व. कंसयते स. कंसयेत प. कंसयताम् ह्य. अकंसयत अ. अचकंसत प. कंसयाञ्चक्रे आ. कंसयिषीष्ट श्व. कंसयिता भ. कंसयिष्यते क्रि. अकंसयिष्यत Jain Education International कंसयन्ति कंसयेयुः कंसयन्तु अकंसयन् अचकंसन् कंसयाञ्चक्रुः कंस्यासुः कंसयितारः कंसयिष्यन्ति अकंसयिष्यताम् अकंसयिष्यन् आत्मनेपद कंसयेते कंसयन्ते कंसयेयाताम् कंसयेरन् कंसयेताम् कंसम् अचकंसेताम कंसयाञ्चक्राते कंसयन्ताम् अकंसयन्त अचकंसन्त कंसयाञ्चक्रिरे कंसयिषीयास्ताम् कंसयिषीरन् कंसयितारौ कंसयितार: कंसयिष्येते कंसयिष्यन्ते अकंसयिष्येताम् अकंसयिष्यन्त ११२१ णिसुकि (निस्) चुम्बने । व. निंसयति निसयतः स. निंसयेत् निंसयेताम् प. निंसयतु/निंसयतात् निंसयताम् ह्य. अनिंसयत् अ. अनिनिंसत् प. निंसयाञ्चकार आ. निंस्यात् श्व. निंसयिता भ. निंसयिष्यति क्रि. अनिंसयिष्यत् व. निंसयते स. निंसयेत प. निंसयताम् ह्य. अनिंसयत अ. अनिनिंसत प. निंसयाञ्चक्रे आ. निंसयिषीष्ट श्व निंसयिता भ. निंसयिष्यते क्रि. अनिंसयिष्यत परस्मैपद . निसयेते निंसयन्ते निंसयेयाताम् निंसयेरन् निसयेताम् निंसयन्ताम् अनिंसयेताम् अनिंसयन्त अनिनिंसन्त अनिनिंसेताम निंसयाञ्चक्राते निंसयाञ्चक्रिरे निंसयिषीयास्ताम् निंसयिषीरन् निंसयितारौ निंसयितारः सियिष्येते अनिंसयिष्येताम् अनिंसयिष्यन्त निसयिष्यन्ते ॥ अथ क्षान्तः ॥ ११२२ चक्षिक् (चक्ष) व्यक्तायां वाचि । परस्मैपद For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग निसयन्ति निंसयेयुः निंसयन्तु अनिंसयताम् अनिंसयन् अनिनिंसताम् अनिनिंसन् सियाञ्चक्रतुः निंसयाञ्चक्रुः निंस्यास्ताम् निस्यासुः निसयितारौ निसयितारः निंसयिष्यतः निंसयिष्यन्ति अनिंसयिष्यताम् अनिंसयिष्यन् आत्मनेपद व. क्शापयति क्शापयसि क्शापयामि स. क्शापयेत् क्शापयेः क्शापयेयम् प. क्शापयतु/ क्शापयतात् क्शापयताम् क्शापयन्तु क्शापयतः क्शापयथः क्शापयावः क्शापयेताम् क्शापयेम् क्शापयेव क्शापयन्ति क्शापयथ क्शापयामः शापयेयुः क्शापयेत क्शापयेम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy