SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) 491 पृञ्जयेते पृञ्जयन्ते पृञ्जयध्वे पिञ्जयन्तु पृञ्जय पञ्जयिष्यसि पृञ्जयिष्यथ: पृञ्जयिष्यथ पृञ्जयिष्यामि पृञ्जयिष्यावः पञ्जयिष्याम: क्रि. अपृञ्जयिष्यत् अपृञ्जयिष्यताम् अपञ्जयिष्यन् अपृञ्जयिष्यः अपञ्जयिष्यतम् अपृञ्जयिष्यत अपृञ्जयिष्यम् अपृञ्जयिष्याव अपृञ्जयिष्याम आत्मनेपद व. पृञ्जयते पृञ्जयसे पृञ्जयेथे पृञ्जये पृञ्जयावहे पृञ्जयामहे स. पृञ्जयेत पृञ्जयेयाताम् पृञ्जयेरन् पृञ्जयेथाः पृञ्जयेयाथाम् पञ्जयेध्वम् पृञ्जयेय पृञ्जयेवहि पृञ्जयेमहि प. पृञ्जयताम् पृञ्जयेताम् पृञ्जयन्ताम् पृञ्जयस्व पृञ्जयेथाम् पृञ्जयध्वम् पृञ्जयावहै पृञ्जयामहै ह्य. अपृञ्जयत अपृञ्जयेताम् अपृञ्जयन्त अपृञ्जयथाः अपृञ्जयेथाम् अपृञ्जयध्वम् अपृञ्जये अपृञ्जयावहि अपृञ्जयामहि अ. अपपृञ्जत अपपृजेताम अपपृञ्जन्त अपपृञ्जथाः अपपृञ्जेथाम् अपपृञ्जध्वम् अपपूजे अपपृञ्जावहि अपपृञ्जामहि प. पृञ्जयाञ्चक्रे पृञ्जयाञ्चक्राते । पृञ्जयाञ्चक्रिरे पृञ्जयाञ्चकृषे पृञ्जयाञ्चक्राथे पृञ्जयाञ्चकृट्वे पृञ्जयाञ्चक्रे पृञ्जयाञ्चकृवहे पृञ्जयाञ्चकृमहे पृञ्जयाम्बभूव/पृञ्जयामास आ. पृञ्जयिषीष्ट पृञ्जयिषीयास्ताम् पृञ्जयिषीरन् पृञ्जयिषीष्ठाः पृञ्जयिषीयास्थाम् पञ्जयिषीढ्वम् पृञ्जयिषीध्वम् पञ्जयिषीय पृञ्जयिषीवहि पृञ्जयिषीमहि श्व. प्रचयिता पृञ्जयितारौ पृञ्जयितारः पृञ्जयितासे पृञ्जयितासाथे प्रचयिताध्वे पृञ्जयिताहे पृञ्जयितास्वहे पृञ्जयितास्महे भ. पृञ्जयिष्यते पृञ्जयिष्येते पृञ्जयिष्यन्ते पृञ्जयिष्यसे पृञ्जयिष्येथे पञ्जयिष्यध्वे | पृञ्जयिष्ये पृञ्जयिष्यावहे पृञ्जयिष्यामहे | क्रि. अपृञ्जयिष्यत अपञ्जयिष्येताम् अपञ्जयिष्यन्त अपृञ्जयिष्यथाः अपृञ्जयिष्येथाम् अपृञ्जयिष्यध्वम् अपृञ्जयिष्ये अपृञ्जयिष्यावहि अपृञ्जयिष्यामहि १११० पिजुकि (पिब्) संपर्चने । परस्मैपद व. पिञ्जयति पिञ्जयतः पिञ्जयन्ति स. पिञ्जयेत् पिञ्जयेताम् पिञ्जयेयुः प. पिञ्जयतु/पिञ्जयतात् पिञ्जयताम् ह्य. अपिञ्जयत् अपिञ्जयताम् अपिञ्जयन् अ. अपिपिञ्जत् अपिपिञ्जताम् अपिपिञ्जन् प. पिञ्जयाञ्चकार पिञ्जयाञ्चक्रतुः पिञ्जयाञ्चक्रुः आ. पिङ्ग्यात् , पिझ्यास्ताम् पिज्यासुः श्व. पिञ्जयिता पिञ्जयितारौ पिञ्जयितार: भ. पिञ्जयिष्यति पिञ्जयिष्यतः पिञ्जयिष्यन्ति क्रि. अपिञ्जयिष्यत् अपिञ्जयिष्यताम् अपिञ्जयिष्यन् आत्मनेपद व. पिञ्जयते पिञ्जयेते पिञ्जयन्ते स. पिञ्जयेत पिञ्जयेयाताम् पिञ्जयेरन् प. पिञ्जयताम् पिञ्जयेताम् पिञ्जयन्ताम् ह्य. अपिञ्जयत अपिञ्जयेताम अपिञ्जयन्त अ. अपिपिञ्जत अपिपिओताम अपिपिञ्जन्त प. पिञ्जयाञ्चके पिञ्जयाञ्चक्राते पिञ्जयाञ्चक्रिरे आ. पिञ्जयिषीष्ट पिञ्जयिषीयास्ताम् पिञ्जयिषीरन् श्व. पिञ्जयिता पिञ्जयितारौ पिञ्जयितारः भ. पिञ्जयिष्यते पिञ्जयिष्येते पिञ्जयिष्यन्ते क्रि. अपिञ्जयिष्यत अपिञ्जयिष्येताम अपिञ्जयिष्यन्त ११११ वृजैकि (वृज्) वर्जने। परस्मैपद व. वर्जयति वर्जयतः वर्जयन्ति स. वर्जयेत् वर्जयेताम् वर्जयेयुः प. वर्जयतु/वर्जयतात् वर्जयताम् वर्जयन्तु ह्य. अवर्जयत् अवर्जयताम् अवर्जयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy