SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ 490 धातुरत्नाकर द्वितीय भाग पर्चयिष्ये पर्चयिष्यावहे पर्चयिष्यामहे क्रि. अपर्चयिष्यत अपर्चयिष्येताम् अपर्चयिष्यन्त अपर्चयिष्यथाः अपर्चयिष्येथाम् अपर्चयिष्यध्वम् अपर्चयिष्ये अपर्चयिष्यावहि अपर्चयिष्यामहि ॥ अथ जान्ताः पञ्च ।। पृञ्जयः पर्चयिष्यसि पर्चयिष्यथः पर्चयिष्यथ पर्चयिष्यामि पर्चयिष्याव: पर्चयिष्यामः क्रि. अपर्चयिष्यत् अपर्चयिष्यताम् अपर्चयिष्यन् अपर्चयिष्य: अपर्चयिष्यतम् अपर्चयिष्यत अपर्चयिष्यम् अपर्चयिष्याव अपर्चयिष्याम आत्मनेपद व. पर्चयते पर्चयेते पर्चयन्ते पर्चयसे पर्चयेथे पर्चयध्वे पर्चये पर्चयावहे पर्चयामहे स. पर्चयेत पर्चयेयाताम् पर्चयेरन् पर्चयेथाः पर्चयेयाथाम् पर्चयेध्वम् पर्चयेय पर्चयेवहि पर्चयेमहि प. पर्चयताम् पर्चयेताम् पर्चयन्ताम् पर्चयस्व पर्चयेथाम् पर्चयध्वम् पर्चयै पर्चयावहै पर्चयामहै ह्य. अपर्चयत अपर्चयेताम् अपर्चयन्त अपर्चयथाः अपर्चयेथाम् अपर्चयध्वम् अपर्चये अपर्चयावहि अपर्चयामहि अ. अपीपृचत अपीपृचेताम अपीपृचन्त अपीपृचथाः अपीपृचेथाम् अपीपृचध्वम् अपीचे अपीपृचावहि अपीपृचामहि प. पर्चयाञ्चक्रे पर्चयाञ्चक्राते पर्चयाञ्चक्रिरे पर्चयाञ्चकृषे पर्चयाञ्चक्राथे पर्चयाञ्चकृढ्वे पर्चयाञ्चक्रे पर्चयाञ्चकृवहे पर्चयाञ्चकृमहे पर्चयाम्बभूव/पर्चयामास आ. पर्चयिषीष्ट पर्चयिषीयास्ताम् पर्चयिषीरन् पर्चयिषीष्ठाः पर्चयिषीयास्थाम पर्चयिषीदवम् पर्चयिषीध्वम् पर्चयिषीय पर्चयिषीवहि पर्चयिषीमहि शु. पर्चयिता पर्चयितारौ पर्चयितार: पर्चयितासे पर्चयितासाथे पर्चयिताध्वे पर्चयिताहे पर्चयितास्वहे पर्चयितास्महे भ. पर्चयिष्यते पर्चयिष्येते पर्चयिष्यन्ते पर्चयिष्यसे पर्चयिष्येथे पर्चयिष्यध्वे ११०९ पृजुङ् (पृङ्ग्) संपर्चने । परस्मैपद व. पृञ्जयति पृञ्जयतः पञ्जयन्ति पृञ्जयसि पृञ्जयथ: पृञ्जयथ पृञ्जयामि पृञ्जयावः पृञ्जयाम: स. पृञ्जयेत् पृञ्जयेताम् पृञ्जयेयुः पृञ्जयेतम् पृञ्जयेत पृञ्जयेयम् पृञ्जयेव पञ्जयेम प. पृञ्जयतु/पृञ्जयतात् पृञ्जयताम् पृञ्जयन्तु पृञ्जय पृञ्जयतात् पृञ्जयतम् पञ्जयत पृञ्जयानि पृञ्जयाव पृञ्जयाम ह्य. अपृञ्जयत् अपृञ्जयताम् अपृञ्जयन् अपृञ्जयः अपृञ्जयतम् अपृञ्जयत अपृञ्जयम् अपृञ्जयाव अपृञ्जयाम अ. अपपृञ्जत् अपपञ्जताम् अपपृञ्जन् अपपृञ्जः अपपृञ्जतम् अपपृञ्जत अपपृञ्जम् अपपृञ्जाव अपपृजाम पृञ्जयाञ्चकार पृञ्जयाञ्चक्रतुः पृञ्जयाञ्चक्रुः पञ्जयाञ्चकर्थ पृञ्जयाञ्चक्रथुः पृञ्जयाञ्चक्र पृञ्जयाञ्चकार-चकरपृञ्जयाञ्चकृव पृञ्जयाञ्चकृम पृञ्जयाम्बभूव/पृञ्जयामास आ. पृड्यात् पृज्यास्ताम् पृज्यासुः पृज्याः पृज्यास्तम् पृज्यास्त पृज्यासम् पृज्यास्व पृज्यास्म श्व. पञ्जयिता पृञ्जयितारौ पृञ्जयितारः पञ्जयितासि पृञ्जयितास्थः पञ्जयितास्थ पृञ्जयितास्मि पृञ्जयितास्वः . पृञ्जयितास्मः भ. पञ्जयिष्यति पृञ्जयिष्यतः पृञ्जयिष्यन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy