SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( अदादिगण) क्रि. अह्नावयिष्यत् अह्नावयिष्यताम् अह्नावयिष्यन् अह्नावयिष्यः अह्रावयिष्यतम् अह्नावयिष्यत अह्नावयिष्यम् अह्नावयिष्याव अह्नावयिष्याम आत्मनेपद व. ह्रावयते ह्रावयसे ह्रावये स. ह्रावयेत ह्रावयेथाः ह्रावयेय प. ह्रावयताम् ह्रावयस्व ह्रावयै ह्य. अह्नावयत अह्नावयथाः अह्नावये अ. अजुह्नवत अजुह्रवथा: ह्रावयिषीय श्व. ह्रावयिता ह्रावयेते ह्रावयेथे ह्रावयावहे ह्रावयाम्बभूव / ह्रावयामास आ. ह्रावयिषीष्ट ह्रावयिषीष्ठाः ह्रावयितासे ह्रावयिताहे भ. ह्रावयिष्यते ह्रावयिष्य ह्रावयिष्ये क्रि. अह्नावयिष्यत अजु अह्नव प. ह्रावयाञ्चक्रे अजुह्नव ह्रावयाञ्चक्राते ह्रावयाञ्चकृषे ह्रावयाञ्चक्राथे ह्रावयाञ्चकृवे ह्रावयाञ्चक्रिरे ह्रावयाञ्चक्रे ह्रावयाञ्चकृवहे ह्रावयाञ्चकृमहे Jain Education International ह्रावयाम ह्रावयेयाताम् ह्रावयेरन् ह्रावयेयाथाम् ह्रा ह्रावयेवहि ह्रावयेमहि ह्रावयेताम् ह्रावयन्ताम् ह्रावयेथाम् ह्रावयध्वम् ह्रावयावहै ह्रावयाम है अह्ना अह्नावयन्त अह्नावयेथाम् अह्नावयध्वम् अह्नावयावहि अह्नावयामहि अजुवेतम अजुह्नवेथाम् ह्रावयन्ते ह्रावयध्वे अजुह्नवन्त अजुह्नवध्वम् ह्रावयिषीवहि ह्नावयितारौ ह्नावयितासाथे ह्रावयिषीयास्ताम् ह्रावयिषीरन् ह्रावयिषीयास्थाम् ह्रावयिषीढ्वम् ह्रावयिषीध्वम् ह्रावयिषीमहि ह्रावयितार : ह्रावयिताध्वे ह्रावयितास्वहे ह्रावयितास्महे ह्रावयिष्येते ह्रावयिष्यन्ते ह्रावयिष्येथे ह्रावयिष्यध्वे ह्रावयिष्यावहे ह्नावयिष्यामहे अह्नावयिष्येताम् अह्नावयिष्यन्त अह्नावयिष्यथाः अह्नावयिष्येथाम् अह्नावयिष्यध्वम् अह्नावयिष्ये अह्नावयिष्यावहि अह्नावयिष्यामहि ११०७ षडौक् (सू) प्राणिगर्भविमोचने । १०७८ षु॑क् वदूपाणि । ॥ अथ चान्तः ॥ ११०८ पचैङ् (पृच्) संपर्चने । परस्मैपद व. पर्चयति पर्चयसि पर्चयामि स. पर्चयेत् पर्चयेः पर्चयन्ति पर्चयथ पर्चयामः पर्चयेयुः पर्चयेत पर्चयेम पर्चयन्तु पर्चयत पर्चयाम अपर्चयन् अपर्चयतम् अपर्चयत अपर्चयाव अपर्चयाम अपीपृचताम् अपीपृचन् अपीपृचतम् अपीपृचत अपीपृचाव अपीपृचाम पर्चयाञ्चक्रुः पयाञ्चक्रतुः पर्चयाञ्चक पर्चयाञ्चक्रथुः पर्चयाञ्चक पर्चयाञ्चकृम पर्चयतः पर्चयथः पर्चयावः पर्चयेताम् पर्चयेतम् पर्चयम् पर्चयेव प. पर्चयतु/ पर्चयतात् पर्चयताम् पर्चय पर्चयानि ह्य. अपर्चयत् अपर्चयः अपर्चयम् अ. अपीपृचत् अपीपृचः अपीपृचम् प. पर्चयाञ्चकार आ. पर्च्यात् पर्याः पर्चयतात् पर्चयतम् पर्चयाञ्चकार-चकरपर्चयाञ्चकृव पर्चयाम्बभूव/पर्चयामास पर्च्यासम् श्व. पर्चयिता पर्चयितासि पर्चयितास्मि भ. पर्चयिष्यति पर्चयाव अपर्च For Private & Personal Use Only पर्च्यास्ताम् पर्च्यासुः पर्च्यास्तम् पर्च्यास्त पर्च्यास्व पर्च्यास्म पर्चयितारौ पर्चयितारः पर्चयितास्थ पर्चयितास्मः पर्चयिष्यन्ति 489 पर्चयितास्थः पर्चयितास्वः पर्चयिष्यतः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy