SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 488 अशाययिष्यः अशाययिष्यम् व. शाययते शाययसे शायये स. शाययेत शाययेथाः शाययेय शाययताम् शाययस्व शाययै ह्य. अशाययत प. अशाययथाः अशायये अ. अशीशयत अशीशयथाः अशीशये प. शाययाञ्चक्रे शाययाञ्चकृषे शाययाञ्चक्रे शाययिषीय अशाययिष्यतम् अशाययिष्यत अशाययिष्याव अशाययिष्याम आत्मनेपद श्व. शाययिता शाययेते शाययेथे शाययावहे Jain Education International शाययेयाताम् शाययेयाथाम् शाययेवहि शाययेताम् शायथाम् शाययावहै शाययाम्बभूव / शाययामास आ. शाययिषीष्ट शाययिषीष्ठाः अशाययेताम् अशाययेथाम् शाययन्ते शाययध्वे शाययामहे शाययेरन् शाययेध्वम् शाययेमहि शाययिषीयास्ताम् शाययिषीरन् शाययिषीयास्थाम् शाययिषीढ्वम् शाययिषीध्वम् शाययिषीवहि शाययिषीमहि शाययितारौ शाययितार: शाययितासाथे शाययिताध्वे शाययितासे शाययिताहे शाययितास्वहे शाययितास्महे भ. शाययिष्यते शाययिष्येते शाययिष्यन्ते शाययिष्येथे शाययिष्यध्वे शाययिष्यसे शाययिष्ये शाययिष्यावहे शाययिष्यामहे क्रि. अशाययिष्यत अशाययिष्येताम् अशाययिष्यन्त शाययन्ताम् शाययध्वम् शाययाम है अशाययन्त अशाययध्वम् अशाययामहि अशीशयन्त अशाययाव अशीशयेताम अशीयेथाम् अशीशयध्वम् अशीशयाहि अशीशयामहि शाययाञ्चक्राते शाययाञ्चक्रिरे शाययाञ्चक्राथे शाययाञ्चकृवे शाययाञ्चकृवहे शाययाञ्चकृमहे धातुरत्नाकर द्वितीय भाग अशाययिष्यथाः अशाययिष्येथाम् अशाययिष्यध्वम् अशाययिष्ये अशाययिष्यावहि अशाययिष्यामहि ॥ अथ उदन्तः ॥ ११०६ हनुड्क् (हनु) अपनयने । परस्मैपद व. ह्रावयति ह्रावयसि ह्रावयामि स. ह्रावयेत् ह्रावयेः ह्रावयेयम् प. ह्रावयतु / ह्रावयतात् ह्रावयताम् प. आ. ह्राव्यात् ह्राव्या: ह्रावय ह्रावयतात ह्रावयतम् ह्रावयानि ह्रावयन्तु ह्रावयत ह्नावयाव ह्रावयाम ह्य. अह्नावयत् अह्नावयताम् अह्नावयन् अह्नावयः अह्नावयतम् अह्नावयत अह्नावयम् अह्नावयाव अह्नावयाम अ. अजुह्नवत् अजुह्नवताम् अजुह्नवन् अजुह्नवः अजुह्नवतम् अजुह्नवत अजुह्नवम् अजुह्नवाव अजुह्नवाम ह्रावयाञ्चकार ह्रावयाञ्चक्रतुः ह्रावयाञ्चक्रुः ह्रावयाञ्चकर्थ ह्रावयाञ्चक्रथुः ह्रावयाञ्चक्र ह्रावयाञ्चकार-चकर ह्रावयाञ्चकृव ह्रावयाञ्चकृम ह्रावयाम्बभूव/ ह्रावयामास ह्राव्यासम् ह्रावयत: ह्रावयथ: श्व. ह्रावयिता ह्रावयितासि ह्रावयितास्मि ह्रावयाव: ह्रावयेताम् ह्रावयेम् ह्रावयेव ह्नाव्यासुः ह्राव्यास्ताम् ह्राव्यास्तम् ह्राव्यास्त ह्राव्यास्व ह्राव्यास्म ह्रावयितारौ ह्रावयितार: ह्रावयितास्थः ह्रावयितास्थ ह्रावयितास्वः ह्रावयितास्मः ह्रावयिष्यतः ह्रावयिष्यन्ति ह्रावयिष्यथ ह्रावयिष्यसि ह्रावयिष्यथः ह्रावयिष्यामि ह्रावयिष्याव: ह्रावयिष्यामः भ. ह्रावयिष्यति For Private & Personal Use Only ह्रावयन्ति ह्रावयथ ह्रावयामः ह्रावयेयुः ह्रावयेत ह्रावयेम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy