SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) 487 अध्यापयिष्यः अध्यापयिष्यतम् ' अध्यापयिष्यत अध्यापयिष्यम् अध्यापयिष्याव अध्यापयिष्याम आत्मनेपद व. अध्यापयते अध्यापयेते अध्यापयन्ते अध्यापयसे अध्यापयेथे अध्यापये अध्यापयावहे स. अध्यापयेत अध्यापयेयाताम् अध्यापयेरन् अध्यापयेथाः अध्यापयेयाथाम् अध्यापयध्वे अध्यापयेय अध्यापयेवहि अध्यापयामहे अध्यापयताम् अध्यापयेताम् अध्यापयन्ताम् अध्यापयस्व अध्यापयेथाम अध्यापयध्वम् अध्यापयै अध्यापयावहै अध्यापयामहै अध्यापयत अध्यापयेताम् अध्यापयन्त अध्यापयथाः अध्यापयेथाम् अध्यापयध्वम् अध्यापये अध्यापयावहि अध्यापयामहि अ. अध्यजीगपत अध्यजीगपेताम अध्यजीगपन्त अध्यजीगपथाः अध्यजीगपेथाम् अध्यजीगपध्वम् अध्यजीगपे अध्यजीगपावहि अध्यजीगपामहि अध्यापयाञ्चके अध्यापयाञ्चक्राते अध्यापयाञ्चक्रिरे अध्यापयाञ्चकषे अध्यापयाञ्चकाथे अध्यापयाञ्चकदवे अध्यापयाञ्चक्रे अध्यापयाञ्चकृवहे अध्यापयाञ्चकृमहे अध्यापयाम्बभूव/अध्यापयामास आ. अध्यापयिषीष्ट अध्यापयिषीयास्ताम् अध्यापयिषीरन् अध्यापयिषीष्ठाः अध्यापयिषीयास्थाम् अध्यापयिषीदवम् अध्यापयिषीध्वम् अध्यापयिषीय अध्यापयिषीवहि अध्यापयिषीमहि श्व. अध्यापयिता अध्यापयितारौ अध्यापयितार: अध्यापयितासे अध्यापयितासाथे अध्यापयिताध्वे अध्यापयिताहे अध्यापयितास्वहे अध्यापयितास्महे भ. अध्यापयिष्यते अध्यापयिष्येते अध्यापयिष्यन्ते अध्यापयिष्यसे अध्यापयिष्येथे अध्यापयिष्यध्वे अध्यापयिष्यावहे अध्यापयिष्यामहे क्रि. अध्यापयिष्यत अध्यापयिष्येताम् अध्यापयिष्यन्त अध्यापयिष्यथाः अध्यापयिष्येथाम् अध्यापयिष्यध्वम अध्यापयिष्ये अध्यापयिष्यावहि अध्यापयिष्यामहि ॥ अथ ईदन्तः ॥ ११०५ शीक् (शी) स्वप्ने । परस्मैपद व. शाययति शाययत: शाययन्ति शाययसि शाययथः शाययथ शाययामि शाययाव: शाययामः | स. शाययेत् शाययेताम् शाययेयुः शायये: शाययेतम् शाययेत शाययेयम् शाययेव शाययेम प. शाययतु/शाययतात्शाययताम् शाययन्तु शायय शाययतात् शाययतम् शाययत शाययानि शाययाव शाययाम ह्य. अशाययत् अशाययताम् अशाययन अशाययः अशाययतम् अशाययत अशाययम् अशाययाव अशाययाम अ. अशीशयत् अशीशयताम अशीशयन अशीशयः अशीशयतम् अशीशयत अशीशयम् अशीशयाव अशीशयाम | प. शाययाञ्चकार शाययाञ्चक्रतुः शाययाञ्चक्रुः शाययाञ्चकर्थ शाययाञ्चक्रथुः शाययाञ्चक्र शाययाञ्चकार-चकर शाययाञ्चकृव शाययाञ्चकम शाययाम्बभूव/शाययामास आ. शाय्यात् शाय्यास्ताम् शाय्यासुः शाय्या: शाय्यास्तम् शाय्यास्त शाय्यासम् शाय्यास्व शाय्यास्म श्व. शाययिता शाययितारौ शाययितार: शाययितासि शाययितास्थ: शाययितास्थ शाययितास्मि शाययितास्वः शाययितास्मः | भ. शाययिष्यति शाययिष्यतः शाययिष्यन्ति शाययिष्यसि शाययिष्यथ: शाययिष्यथ शाययिष्यामि शाययिष्याव: शाययिष्यामः क्रि. अशाययिष्यत् अशाययिष्यताम् अशाययिष्यन् प. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy