SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ 486 असासयिष्यः असासयिष्यम् व. सासयते सासयसे सासयं स. सासयेत सासयेथाः सासयेय प. सासयताम् सासयस्व सासयै ह्य. असासयत असासयथाः असासये अ. असीषसत असीषसथा: असीषसे प. सासयाञ्चक्रे सासयाञ्चकृषे सासयाञ्चक्रे आ. सासयिषीष्ट सासयिषीष्ठाः सासयाम्बभूव/ सासयामास सासयिषीय व. सासयिता असासयिष्यतम् असासयिष्यत असासयिष्याव असासयिष्याम आत्मनेपद सासयिषीयास्ताम् सासयिषीरन् सासयिषीयास्थाम् सासयिषीढ्वम् सासयिषीध्वम् सासयिषीवहि सासयिषीमहि सासयितारौ सासयितारः सासयितासाथे सासयिताध्वे सासयितास्वहे सासयितास्महे सासयिष्येते सासयिष्यन्ते सासयिष्येथे सासयिष्यध्वे सासयिष्यावहे सासयिष्यामहे असासयिष्येताम् असासयिष्यन्त असासयिष्यथाः असासयिष्येथाम् असासयिष्यध्वम् असासयिष्ये असासयिष्यावहि असासयिष्यामहि क्रि. असासयिष्यत सासयितासे सासयिताहे भ. सासयिष्यते सासयिष्यसे सासयिष्ये सासयेते सासयन्ते सासयेथे सासयध्वे सासयावहे सासयामहे सासयेयाताम् सासयेरन् सासयेयाथाम् सासयेध्वम् सासयेवहि सासयेमहि सासयेताम् सासयेथाम् सासयाव है Jain Education International सासयन्ताम् सासयध्वम् सासयाम असासयन्त असासयध्वम् असासयामहि असीषसन्त असासयेताम् असासयेथाम् असा यावहि असीषसेताम असीषसेथाम् असीषसध्वम् असीषसावहि असीषसामहि सासयाञ्चक्रिरे सासयाञ्चक्राते सासयाञ्चक्राथे सासयाञ्चकृवे सासयाञ्चकृवहे सासयाञ्चकृमहे ॥ अथ इदन्तः ॥ ११०४ इंक् (इ) अध्ययने । चल्याहारार्थे ङ इति परस्मैपदम् । परस्मैपद अध्यापयतः अध्यापयन्ति अध्यापयथः अध्यापयथ अध्यापयावः अध्यापयामः अध्यापयेताम् अध्यापयेयुः अध्यापयेतम् अध्यापयेत अध्यापयेव अध्यापयेम व. अध्यापयति अध्यापयसि अध्यापयामि स. अध्यापयेत् अध्यापयेः अध्यापयेयम् प. अध्यापयतु अध्यापयतात् अध्यापयताम् अध्यापयन्तु अध्यापय अध्यापयतात् अध्यापयतम् अध्यापयत अध्यापयानि अध्यापयाम धातुरत्नाकर द्वितीय भाग अध्यापयाव अध्यापयताम् अध्यापयन् अध्यापयतम् अध्यापयत अध्यापयाव अध्यापयाम अध्यजीगपताम् अध्यजीगपन् अध्यजीगपः अध्यजीगपमम् अध्यजीगपत अध्यजीपम् अध्यजीगपाव अध्यजीगपाम प. अध्यापयाञ्चकार अध्यापयाञ्चक्रतुः अध्यापयाञ्चक्रुः अध्यापयाञ्चकर्थ अध्यापयाञ्चक्रथुः अध्यापयाञ्चक्र अध्यापयाञ्चकार-चकर अध्यापयाञ्चकृव अध्यापयाञ्चकृम अध्यापयाम्बभूव/अध्यापयामास ह्य अध्यापयत् अध्यापयः अध्यापयम् अ. अध्यजीगपत् आ. अध्याप्यात् अध्याप्यास्ताम् अध्याप्यासुः अध्याप्याः अध्याप्यास्तम् अध्याप्यास्त अध्याप्यासम् श्व. अध्यापयिता अध्याप्यास्व अध्याप्यास्म अध्यापयितारौ अध्यापयितारः अध्यापयितासि अध्यापयितास्थः अध्यापयितास्थ अध्यापयितास्मि अध्यापयितास्वः अध्यापयितास्मः भ. अध्यापयिष्यति अध्यापयिष्यतः अध्यापयिष्यन्ति अध्यापयिष्यसि अध्यापयिष्यथः अध्यापयिष्यथ अध्यापयिष्यामि अध्यापयिष्यावः अध्यापयिष्यामः | क्रि. अध्यापयिष्यत् अध्यापयिष्यताम् अध्यापयिष्यन् For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy