SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( अदादिगण) व. वाशयते वाशयसे वाशये स. वाशयेत वाशयेथाः वाशयेय प. वाशयताम् वाशयस्व वाशयै ह्य. अवाशयत अवाशयथाः अवाशये अ. अवीवशत अवीवशथा: अवीवशे प. वाशयाञ्चक्रे वाशयाञ्चकृषे वाशयाञ्चक्रे वाशयिषीय श्व. वाशयिता वाशयितासे वाशयिताहे भ. वाशयिष्यते वाशयिष्यसे वाशयिष्ये आत्मनेपद वाशयाम्बभूव / वाशयामास आ. वाशयिषीष्ट वाशयिषीष्ठाः क्रि. अवाशयिष्यत वाशयेते वाशयेथे Jain Education International वाशयाव वाशयेयाताम् वाशयेयाथाम् वाशयेवहि वाशयेताम् वाशयेथाम् वाशयावहै वाशयिषीयास्ताम् वाशयिषीरन् वाशयिषीयास्थाम् वाशयिषीढ्वम् वाशयिषीध्वम् वाशयिषीवहि वाशयिषीमहि वाशयितारौ वाशयितार: वाशयितासाथे वाशयिताध्वे वाशयितास्वहे वाशयितास्महे वाशयिष्येते वाशयिष्यन्ते वाशयिष्येथे वाशयिष्यध्वे वाशयिष्यावहे वाशयिष्यामहे अवाशयिष्येताम् अवाशयिष्यन्त अवाशयिष्यथाः अवाशयिष्येथाम् अवाशयिष्यध्वम् अवाशयिष्ये अवाशयिष्यावहि अवाशयिष्यामहि वाशयन्ते वाशयध्वे वाशयामहे वाशयेरन् ध्वम् वाशयेमहि वाशयन्ताम् वाशयध्वम् वाशयाम अवाशयेताम् अवाशयन्त अवाशयेथाम् अवाशयध्वम् अवाशयावहि अवाशयामहि अवीवशेताम अवीवशन्त अवीवशेथाम् अवीवशध्वम् अवीवशावहि अवीवशामहि वाशयाञ्चक्राते वाशयाञ्चक्रिरे वाशयाञ्चक्रा वाशयाञ्चकृवे वाशयाञ्चकृवहे वाशयाञ्चकृमहे व. सासयति सासयसि सासयामि स. सासयेत् सासयेः सासम् प. सासयतु/ सासयतात् ११०२. असक् (अय्) भुवि । ॥ अथ सान्तौ ॥ ११०३ षसक् (सस्) स्वने । परस्मैपद ह्य असासयत् असासयः असासयम् अ. असीषसत् असीषसः असीषसम् सासय सासयतात सासयतम् सासयानि प. सासयाञ्चकार आ. सास्यात् सास्या: सासयाञ्चक्रतुः सासयाञ्चकर्थ सासयाञ्चक्रथुः सासयाञ्चकार-चकर सासयाञ्चकृव सासयाम्बभूव/ सासयामास सास्यासम् श्व. सासयिता सासयतः सासयथः सासयावः सासयेताम् सासयेतम् सासयेव सासयितासि सासयितास्मि भ. सासयिष्यति सासयिष्यसि सासयिष्यामि क्रि. असासयिष्यत् For Private & Personal Use Only सासयताम् सासयन्तु सासयत सासयाव सासयाम असासयताम् असासयन् असासयतम् असासयत असासयाव असीषसताम् असीषसतम् असीषसाव असीषसाम सासयन्ति सासयथ सासयामः सासयेयुः सासयेत सासयेम असासयाम असीषसन् असीषसत सासयाञ्चक्रुः सासयाञ्चक्र सासयाञ्चकृम सास्यासुः सास्यास्ताम् सास्यास्तम् सास्यास्त सास्यास्व सास्यास्म सासयितारौ सासयितार: सासयितास्थः सासयितास्थ सासयितास्वः सासयितास्मः सासयिष्यतः सासयिष्यन्ति सासयिष्यथः सासयिष्यथ सासयिष्यावः सासयिष्यामः असासयिष्यताम् असासयिष्यन् 485 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy