SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ 484 व. घातयते घातयसे घातये स. घातयेत घातयेथाः घातयेय प. घातयताम् घातयस्व घातयै ह्य. अघातयत अघातयथाः अघातये अ. अजीघतत अजीघतथाः अजीघते प. घातयाञ्चक्रे घातयाञ्चकृषे घातयाञ्चक्रे घातयिषीय श्व घातयिता घातयितासे घातयिताहे भ. घातयिष्यते घातयिष्यसे घातयिष्ये क्रि. अघातयिष्यत अघातयिष्यथाः अघातयिष्ये आत्मनेपद Jain Education International घातयेते घातयेथे घातयावहे घातयाम्बभूव/ घातयामास आ. घातयिषीष्ट घातयिषीष्ठाः घातयन्ते घातयध्वे घातयामहे घातयेयाताम् घातयेरन् घातयेयाथाम् घातयेध्वम् घातयेवहि घातयेमहि घातयेताम् घातयेथाम् घातयावहै घातयन्ताम् घातयध्वम् घातयामहै अघातयन्त अघातयेताम् अघातयेथाम् अघातयध्वम् अघातयावहि अघातयामहि अजीघतेताम अजीघतन्त अजीथाम् अजीघतध्वम् अजीघतावहि अजीघतामहि घातयाञ्चक्राते घातयाञ्चक्रिरे घातयाञ्चक्राथे घातयाञ्चकृवे घातयाञ्चकृवहे घातयाञ्चकृमहे घातयिषीयास्ताम् घातयिषीरन् घातयिषीयास्थाम् घातयिषीढ्वम् घातयिषीध्वम् घातयिषीवहि घातयिषीमहि घातयितारौ घातयितारः घातयितासाथे घातयिताध्वे घातयितास्वहे घातयितास्महे घातयिष्येते घातयिष्यन्ते घातयिष्येथे घातयिष्यध्वे घातयिष्यावहे घातयिष्यामहे अघातयिष्येताम् अघातयिष्यन्त अघातयिष्येथाम् अघातयिष्यध्वम् अघातयिष्यावहि अघातयिष्यामहि व. वाशयति वाशयसि वाशयामि स. वाशयेत् वाशयेः वाशयेयम् प. वाशयतु/ वाशयतात्वाशयताम् ।। अथ शान्तः ॥ ११०१ वशक् (वश्) कान्तौ । परस्मैपद ह्य. अवाशयत् अवाशयः प. अवाशयम् अ. अवीवशत् अवीवशः अवीवशम् आ. वाश्यात् वाश्या: वाशयतः वाशयथ: वाशयाव: वाशयन्तु वाशय वाशयतात् वाशयतम् वाशयत वाशयानि वाशयाव वाशयाम अवाशयताम् अवाशयन् अवाशयतम् अवाशयत अवाशयाव अवाशयाम अवीवशताम् अवीवशन् अवीवशतम् अवीवशत अवीवशाव अवीवशाम वाश्यासम् श्व. वाशयिता शम् शम् वाशयितासि वाशयितास्मि भ. वाशयिष्यति वाशयिष्यसि वाशयिष्यामि क्रि. अवाशयिष्यत् वाशयेव वाशयाञ्चकार वाशयाञ्चक्रतुः वाशयाञ्चक्रुः वाशयाञ्चकर्थ वाशयाञ्चक्रथुः वाशयाञ्चक्र वाशयाञ्चकार-चकर वाशयाञ्चकृव वाशयाञ्चकृम वाशयाम्बभूव / वाशयामास For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग वाशयन्ति वाशयथ वाशयामः वाशयेयुः वाशयेत वाशयेम वाश्यास्ताम् वाश्यास्तम् वाश्यास्व वाशयिता वाश्यास्म वाशयितारः वाशयितास्थः वाशयितास्थ वाशयितास्वः वाशयितास्मः वाशयिष्यतः वाशयिष्यन्ति वाशयिष्यथः वाशयिष्यथ वाशयिष्यावः वाशयिष्यामः अवाशयिष्यताम् अवाशयिष्यन् अवाशयिष्यः अवाशयिष्यतम् अवाशयिष्यत अवाशयिष्यम् अवाशयिष्याव अवाशयिष्याम वाश्यासुः वाश्यास्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy