SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) 483 वेदय वंदयै आत्मनेपद व. वेदयते वेदयेते वेदयन्ते वेदयसे वेदयेथे वेदयध्वे वेदयावहे वेदयामहे स. वेदयेत वेदयेयाताम् वेदयेरन् वेदयेथाः वेदयेयाथाम् वेदयेध्वम् वेदयय वेदयेवहि वेदयेमहि प. वेदयताम् वेदयेताम् वेदयन्ताम् वंदयस्व वेदयेथाम् वेदयध्वम् वेदयावहै वेदयामहै ह्य. अवेदयत अवेदयेताम् अवेदयन्त अवेदयथाः अवेदयेथाम् अवेदयध्वम् अवेदय अवेदयावहि अवेदयामहि अ. अवीविदत अवीविदेताम अवीविदन्त अवीविदथाः अवीविदेथाम् अवीविदध्वम् अवीविदे अवीविदावहि अवीविदामहि प. वेदयाञ्चके वेदयाञ्चक्राते वेदयाञ्चक्रिरे वेदयाञ्चकृष वेदयाञ्चक्राथे वेदयाञ्चकृढ्वे वंदयाचक्रे वेदयाञ्चकृवहे वेदयाञ्चकृमहे वंदयाम्बभूव/वेदयामास आ. वेदयिषीष्ट वेदयिषीयास्ताम् वेदयिषीरन् वदयिषीष्ठाः वेदयिषीयास्थाम् वेदयिषीढ्वम् वेदयिषीध्वम् वेदयिषीय वेदयिषीवहि वेदयिषीमहि २. वेदयिता वेदयितारौ वेदयितार: वेदयितासे वेदयितासाथे वेदयिताध्वे वेदयिताहे वेदयितास्वहे वेदयितास्महे भ. वेदयिष्यते वेदयिष्येते वेदयिष्यन्ते वेदयिष्यसे वेदयिष्येथे वेदयिष्यध्वे वदयिष्ये वेदयिष्यावहे वेदयिष्यामहे क्रि. अवेदयिष्यत अवेदयिष्येताम् अवेदयिष्यन्त अवेदयिष्यथाः अवेदयिष्येथाम् अवेदयिष्यध्वम् अवेदयिष्ये अवेदयिष्यावहि अवेदयिष्यामहि ॥ अथ नान्तः ॥ ११०० हनंक् (हन्) हिंसागत्योः । परस्मैपद व. घातयति घातयतः घातयन्ति घातयसि घातयथ: घातयथ घातयामि घातयाव: घातयामः स. घातयेत् घातयेताम् घातयेयुः घातयः घातयेतम् घातयेत घातयेयम् पतयेव घातयेम प. घातयतु/घातयतात् घातयताम् घातयन्तु घातय घातयतात् घातयतम् घातयत घातयानि घातयाव घातयाम ह्य. अघातयत् अघातयताम् अघातयन अघातयः अघातयतम् अघातयत अघातयम् अघातयाव अघातयाम अ. अजीघतत् अजीघतताम् अजीघतन् अजीघतः अजीघततम् अजीघतत अजीघतम् अजीघताव अजीघताम प. घातयाञ्चकार घातयाञ्चक्रतुः घातयाञ्चक्रुः घातयाञ्चकर्थ घातयाञ्चक्रथुः घातयाञ्चक्र घातयाञ्चकार-चकर घातयाञ्चकव घातयाञ्चकम घातयाम्बभूव/घातयामास आ. घात्यात् घात्यास्ताम् घात्यासुः घात्याः घात्यास्तम् घात्यास्त घात्यासम् घात्यास्व घात्यास्म श्व. घातयिता घातयितारौ घातयितारः घातयितासि घातयितास्थः घातयितास्थ घातयितास्मि घातयितास्वः घातयितास्मः भ. घातयिष्यति घातयिष्यतः घातयिष्यन्ति घातयिष्यसि घातयिष्यथ: घातयिष्यथ घातयिष्यामि घातयिष्याव: घातयिष्यामः क्रि. अघातयिष्यत् अघातयिष्यताम् अघातयिष्यन् अघातयिष्यः अघातयिष्यतम् अघातयिष्यत अघातयिष्यम् अघातयिष्याव अघातयिष्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy