SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 482 धातुरत्नाकर द्वितीय भाग वेदयतः वेदयेयुः वेदयन्तु आत्मनेपद व. संस्तयते संस्तयेते संस्तयन्ते संस्तयसे संस्तयेथे संस्तयध्वे संस्तये संस्तयावहे संस्तयामहे स. संस्तयेत संस्तयेयाताम् संस्तयेरन् संस्तयेथाः संस्तयेयाथाम् संस्तयेध्वम् संस्तयेय संस्तयेवहि संस्तयेमहि प. संस्तयताम् संस्तयेताम् संस्तयन्ताम् संस्तयस्व संस्तयेथाम् संस्तयध्वम् संस्तयै संस्तयावहै संस्तयामहै ह्य असंस्तयत असंस्तयेताम् असंस्तयन्त असंस्तयथाः असंस्तयेथाम् असंस्तयध्वम् असंस्तये असंस्तयावहि असंस्तयामहि अ. अससंस्तत अससंस्तेताम अससंस्तन्त अससंस्तथाः अससंस्तेथाम् अससंस्तध्वम् अससंस्ते अससंस्तावहि अससंस्तामहि प. संस्तयाञ्चक्रे संस्तयाञ्चक्राते संस्तयाश्चक्रिरे संस्तयाञ्चकृषे संस्तयाञ्चक्राथे संस्तयाञ्चकृट्वे संस्तयाञ्चक्र संस्तयाञ्चकृवहे संस्तयाञ्चकृमहे संस्तयाम्बभूव/संस्तयामास आ. संस्तयिषीष्ट संस्तयिषीयास्ताम संस्तयिषीरन संस्तयिषीष्ठाः संस्तयिषीयास्थाम् संस्तयिषीढ्वम् संस्तयिषीध्वम् संस्तयिषीय संस्तयिषीवहि संस्तयिषीमहि श्व. संस्तयिता संस्तयितारौ संस्तयितार: संस्तयितासे संस्तयितासाथे संस्तयिताध्वे संस्तयिताहे संस्तयितास्वहे संस्तयितास्महे भ. संस्तयिष्यते संस्तयिष्येते संस्तयिष्यन्ते संस्तयिष्यसे संस्तयिष्येथे संस्तयिष्यध्वे संस्तयिष्ये संस्तयिष्यावहे संस्तयिष्यामहे क्रि. असंस्तयिष्यत असंस्तयिष्येताम् असंस्तयिष्यन्त असंस्तयिष्यथाः असंस्तयिष्येथाम् असंस्तयिष्यध्वम् असंस्तयिष्ये असंस्तयिष्यावहि असंस्तयिष्यामहि ॥ अथ दान्तः ॥ १०९९ विदक् (विद्) ज्ञाने। परस्मैपद व. वेदयति वेदयन्ति वेदयसि वेदयथः वेदयथ वेदयामि वेदयावः वेदयामः स. वेदयेत् वेदयेताम् वेदये: वेदयेतम् वेदयेत वेदयेयम् वेदयेव वेदयेम प. वेदयतु/वेदयतात् वेदयताम् वेदय वेदयतात् वेदयतम् वेदयत वेदयानि वेदयाव वेदयाम ह्य. अवेदयत् अवेदयताम् अवेदयन् अवेदयः अवेदयतम् अवेदयत अवेदयम् अवेदयाव अवेदयाम अवीविदत् अवीविदताम् अवीविदन् अवीविदः अवीविदतम् अवीविदत अवीविदम् अवीविदाव अवीविदाम वेदयाञ्चकार वेदयाञ्चक्रतुः वेदयाञ्चक्रुः वेदयाञ्चकर्थ वेदयाञ्चक्रथु: वेदयाञ्चक्र वेदयाञ्चकार-चकर वेदयाञ्चकृव । वेदयाञ्चकम वेदयाम्बभूव/वेदयामास आ. वेद्यात् वेद्यास्ताम् वेद्यास्तम् वेद्यास्त वेद्यासम् वेद्यास्व श्व. वेदयिता वेदयितारौ वेदयितार: वेदयितासि वेदयितास्थः वेदयितास्थ वेदयितास्मि वेदयितास्वः वेदयितास्मः भ. वेदयिष्यति वेदयिष्यतः वेदयिष्यन्ति वेदयिष्यसि वेदयिष्यथ: वेदयिष्यथ वेदयिष्यामि वेदयिष्याव: वेदयिष्यामः क्रि. अवेदयिष्यत् अवेदयिष्यताम् अवेदयिष्यन् अवेदयिष्यः अवेदयिष्यतम् अवेदयिष्यत अवेदयिष्यम् अवेदयिष्याव अवेदयिष्याम वेद्यासुः वेद्याः वेद्यास्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy