SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ 481 णिगन्तप्रक्रिया (अदादिगण) आत्मनेपद व. मार्जयते मार्जयेते मार्जयन्ते मार्जयसे मार्जयेथे मार्जयध्वे मार्जये मार्जयावहे मार्जयामहे स. मार्जयेत मार्जयेयाताम् मार्जयेरन् मार्जयथाः मार्जयेयाथाम् मार्जयेध्वम् मार्जयेय मार्जयेवहि मार्जयेमहि प. मार्जयताम् मार्जयेताम् मार्जयन्ताम् मार्जयस्व मार्जयेथाम् मार्जयध्वम् मार्जयै मार्जयावहै मार्जयामहै ह्य. अमार्जयत अमार्जयेताम् अमार्जयन्त अमार्जयथाः अमार्जयेथाम् अमार्जयध्वम् अमार्जये अमार्जयावहि अमार्जयामहि अ. अमीमृजत अमीमजेताम अमीमृजन्त अमीमृजथाः अमीमृजेथाम् अमीमृजध्वम् अमीमृजे अमीमजावहि अमीमृजामहि प. मार्जयाञ्चक्रे मार्जयाञ्चक्राते मार्जयाञ्चक्रिरे मार्जयाञ्चकृपे मार्जयाञ्चक्राथे मार्जयाञ्चकृट्वे मार्जयाञ्चक्रे मार्जयाञ्चकृवहे मार्जयाञ्चकृमहे मार्जयाम्बभूव/मार्जयामास आ. मार्जयिषीष्टमार्जयिषीयास्ताम् मार्जयिषीरन् मार्जयिषीष्ठाः मार्जयिषीयास्थाम् मार्जयिषीढ्वम् मार्जयिषीध्वम् मार्जयिषीय मार्जयिषीवहि मार्जयिषीमहि श्व. माजयिता मार्जयितारौ मार्जयितारः मार्जयितासे मार्जयितासाथे मार्जयिताध्वे माजयिताहे मार्जयितास्वहे मार्जयितास्महे भ. मार्जयिष्यते मार्जयिष्येते मार्जयिष्यन्ते मार्जयिष्यसे मार्जयिष्येथे मार्जयिष्यध्वे मार्जयिष्ये मार्जयिष्यावहे मार्जयिष्यामहे क्रि. अमार्जयिष्यत अमार्जयिष्येताम् अमार्जयिष्यन्त अभाजयिष्यथाः अमार्जयिष्येथाम् अमार्जयिष्यध्वम् अमार्जयिष्ये अमार्जयिष्यावहि अमार्जयिष्यामहि १०९८ सस्तुक् (संस्त्) स्वप्ने । परस्मैपद | व. संस्तयति संस्तयतः संस्तयन्ति संस्तयसि संस्तयथः संस्तयथ संस्तयामि संस्तयावः संस्तयामः स. संस्तयेत् संस्तयेताम् संस्तयेयुः संस्तयः संस्तयेतम् संस्तयेत संस्तयेयम् संस्तयेव संस्तयेम प. संस्तयतु/संस्तयतात् संस्तयताम् संस्तयन्तु संस्तय संस्तयतात् संस्तयतम् संस्तयत संस्तयानि संस्तयाव संस्तयाम ह्य. असंस्तयत् असंस्तयताम् असंस्तयन् असंस्तयः असंस्तयतम् असंस्तयत असंस्तयम् असंस्तयाव असंस्तयाम अ. अससंस्तत् अससंस्तताम् अससंस्तन् अससंस्तः अससंस्ततम् अससंस्तत अससंस्तम् अससंस्ताव अससंस्ताम प. संस्तयाञ्चकार संस्तयाञ्चक्रतुः संस्तयाञ्चक्रुः संस्तयाञ्चकर्थ संस्तयाञ्चक्रथुः संस्तयाञ्चक्र संस्तयाञ्चकार-चकर संस्तयाञ्चकृव संस्तयाञ्चकृम संस्तयाम्बभूव/संस्तयामास आ. संस्त्यात् संस्त्यास्ताम् संस्त्यासुः संस्त्या : संस्त्यास्तम् संस्त्यास्त संस्त्यासम् संस्त्यास्व संस्त्यास्म श्व. संस्तयिता संस्तयितारौ संस्तयितार: संस्तयितासि संस्तयितास्थः संस्तयितास्थ संस्तयितास्मि संस्तयितास्वः संस्तयितास्मः भ. संस्तयिष्यति संस्तयिष्यतः संस्तयिष्यन्ति संस्तयिष्यसि संस्तयिष्यथ: संस्तयिष्यथ संस्तयिष्यामि संस्तयिष्याव: संस्तयिष्यामः क्रि. असंस्तयिष्यत् असंस्तयिष्यताम् असंस्तयिष्यन् असंस्तयिष्यः असंस्तयिष्यतम् असंस्तयिष्यत असंस्तयिष्यम् असंस्तयिष्याव असंस्तयिष्याम तारा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy