SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 480 व. वाचयते वाचयसे वाचये स. वाचयेत वाचयेथाः वाचयेय प. वाचयताम् वाचयस्व वाचयै अवाचयत अवाचयथाः अवाचये अ. अवीवचत ह्य. अवीवचथाः अवीवचे प. वाचयाञ्चक्रे आत्मनेपद वाचयन्ताम् वाचयध्वम् वाचयाम है अवाचयेताम् अवाचयन्त अवाचयेथाम् अवाचयध्वम् अवाचयावहि अवाचयामहि अवीवचेताम अवीवचन्त अवीवचेथाम् अवीवचध्वम् अवीवचावहि अवीवचामहि वाचयाञ्चक्राते वाचयाञ्चक्रिरे वाचाञ्चकृषे वाचयाञ्चका वाचयाञ्चकृवे वाचयाञ्चक्रे वाचयाञ्चकृवहे वाचयाञ्चकृमहे वाचयिषीय श्र. वाचयिता वाचयितासे वाचयिताहे भ. वाचयिष्यते वाचयिष्यसे वाचयिष्ये वाचयेते वाचयेथे वाचयाम्बभूव / वाचयामास आ. वाचयिषीष्ट वाचयिषीष्ठाः Jain Education International वाचयन्ते वाचयध्वे वाचयामहे वाचयाव वाचयेयाताम् वाचयेरन् वाचयेयाथाम् वाचयेध्वम् वाचयेवहि वाचयेमहि वाचयेताम् वाचयेथाम् वाचयावहै वाचयिषीयास्ताम् वाचयिषीरन् वाचयिषीयास्थाम् वाचयिषीद्वम् वाचयिषीध्वम् वाचयिषीवहि वाचयिषीमहि वाचयितारौ वाचयितार: वाचयितासाथे वाचयिताध्वे वाचयितास्वहे वाचयितास्महे वाचयिष्येते वाचयिष्यन्ते वाचयिष्येथे वाचयिष्यध्वे वाचयिष्यावहे वाचयिष्यामहे क्रि. अवाचयिष्यत अवाचयिष्येताम् अवाचयिष्यन्त अवाचयिष्यथाः अवाचयिष्येथाम् अवाचयिष्यध्वम् अवाचयिष्ये अवाचयिष्यावहि अवाचयिष्यामहि ॥ अथ जान्तः ॥ १०९७ मृजौक् (मृज्) शुद्धौ । परस्मैपद व. मार्जयति मार्जयसि मार्जयामि स. मार्जयेत् मार्जये: मार्जयेयम् मार्जयन्ति मार्जयथ मार्जयामः मार्जयेयुः मार्जयेत मार्जयेम मार्जयन्तु मार्जय मार्जयतात् मार्जयतम् मार्जयत मार्जयानि मार्जयाव मार्जयाम अमार्जयताम् अमार्जयन् अर्ज अमार्जयत अमार्जयाव अमार्जयाम अमीमृजताम् अमीमृजन् अमृतम् अमीमृजत अमीमृजाव अमजाम मार्जयाञ्चक्रतुः मार्जयाञ्चकर्थ मार्जयाञ्चक्रथुः मार्जयाञ्चकार - चकर मार्जयाञ्चकृव मार्जयाम्बभूव/मार्जयामास प. मार्जयतु/मार्जयतात्मार्जयताम् ह्य. अमार्जयत् अमार्जयः अमार्जयम् अ. अमीमृजत् अमीमृजः अमीमृजम् प. मार्जयाञ्चकार आ. मात् माय: मार्ज्यासम् श्व. मार्जयिता मार्जयितासि मार्जयितास्मि भ. मार्जयिष्यति मार्जयिष्यसि मार्जयिष्यामि क्रि. अमार्जयिष्यत् अमार्जयिष्यः अमार्जयिष्यम् For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग मार्जयतः मार्जयथ: मार्जयाव: मार्जयेताम् मार्जयेतम् मार्जयेव मार्जयाञ्चक्रुः मार्जयाञ्चक्र मार्जयाञ्चकृम मार्ज्यास्ताम् मार्ज्यासुः मार्ज्यास्तम् मायस्त मायस्व मायस्म मार्जयितारौ मार्जयितार: मार्जयितास्थः मार्जयितास्थ मार्जयितास्वः मार्जयितास्मः मार्जयिष्यतः मार्जयिष्यन्ति मार्जयिष्यथः मार्जयिष्यथ मार्जयिष्यावः मार्जयिष्यामः अमार्जयिष्यताम् अमार्जयिष्यन् अमार्जयिष्यतम् अमार्जयिष्यत अमार्जयिष्याव अमार्जयिष्याम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy