SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) क्रि. अगर्धयिष्यत अर्ध १६६३ . बन्धण् (बन्धु) संयमने । ९६ १६६४. बघण् (बधू) संयमने । ९७ १६६५ छपुण् (छम्प्) गतौ । परस्मैपद व. छम्पयति स. छम्पयेत् प. छम्पयतः छम्पयेताम् छम्पयतु/छम्पयतात् छम्पयताम् ह्य. अच्छम्पयत् अ. अचच्छम्पत् प. छम्पयाञ्चकार आ. छम्प्यात् श्व छम्पयिता भ. छम्पयिष्यति क्रि. अच्छम्पयिष्यत् व. छम्पयते स. छम्पयेत प. छम्पयताम् ह्य. अच्छम्पयत अ. अचच्छ्रम्पत प. छम्पयाञ्चक्रे आ. छम्पयिषीष्ट श्व. छम्पयिता भ. छम्पयिष्यते क्रि. अच्छम्पयिष्यत व. क्षम्पयति स. क्षम्पयेत् अगर्धयिष्यन्त Jain Education International छम्पयन्तु अच्छम्पयताम् अच्छम्पयन् अचच्छम्पताम् अचच्छम्पन् छम्पयाञ्चक्रतुः छम्पयाञ्चक्रुः छम्प्यास्ताम् छम्प्यासुः छम्पयितारौ छम्पयितार: छम्पयिष्यन्ति छम्पयिष्यतः अच्छम्पयिष्यताम् अच्छम्पयिष्यन् आत्मनेपद छम्पयेते १६६६ क्षपुण् (क्षम्प्) क्षान्तौ । परस्मैपद छम्पयन्ति छम्पयेयुः क्षम्पयतः क्षम्पयेताम् प. क्षम्पयतु /क्षम्पयतात् क्षम्पयताम् ह्य. अक्षम्पयत् अक्षम्पयताम् अ. अचक्षम्पत् अचक्षम्पताम् प. क्षम्पयाञ्चकार क्षम्पयाञ्चक्रतुः आ. क्षम्प्यात् श्व क्षम्पयिता भ. क्षम्पयिष्यति क्रि. अक्षम्पयिष्यत् क्षम्पयन्ति क्षम्पयेयुः क्षम्पयन्तु अक्षम्पयन् अचक्षम्पन् क्षम्पयाञ्चक्रुः व. क्षम्पयते स. क्षम्पयेत प. क्षम्यताम् ह्य. अक्षम्पयत अ. अचक्षम्पत प. क्षम्पयाञ्चक्रे आ. क्षम्पयिषीए श्व क्षम्पयिता भ. क्षम्पयिष्यते क्रि. अक्षम्पयिष्यत छम्पयन्ते छम्पयेयाताम् छम्पयेरन् छम्पयेताम् छम्पयन्ताम् अच्छम्पयेताम् अच्छम्पयन्त अचच्छम्पेताम अचच्छम्पन्त व. ह्लापयति ह्रापयत. छम्पयाञ्चक्राते छम्पयाञ्चक्रिरे स. ह्लापयेत् ह्लापयेताम् छम्पयिषीयास्ताम् छम्पयिषीरन् प. ह्लापयतु / ह्लापयतात् ह्रापयताम् ह्य. अह्नापयत् अह्नापयताम् छम्पयितारौ छम्पयितारः छम्पयिष्येते छम्पयिष्यन्ते अच्छम्पयिष्येताम् अच्छम्पयिष्यन्त प. ह्रापयाञ्चकार अ. अजिह्नपत् अजिपताम् आ. ह्लाप्यात् श्व. ह्लापयिता भ. ह्लापयिष्यति क्रि. अह्नापयिष्यत् क्षम्प्यास्ताम् क्षम्प्यासुः क्षम्पयितारौ क्षम्पयितारः क्षम्पयिष्यतः क्षम्पयिष्यन्ति अक्षम्पयिष्यताम् अक्षम्पयिष्यन् आत्मनेपद क्षम्प येते क्षम्पयेयाताम् क्षम्पयेताम् क्षम्पयन्ताम् अक्षम्पयेताम् अक्षम्पयन्त अचक्षम्पेताम अचक्षम्पन्त क्षम्पयाञ्चक्राते क्षम्पयाञ्चक्रिरे क्षम्पयिषीयास्ताम् क्षम्पयिषीरन् क्षम्पयितारौ क्षम्पयितारः क्षम्पयिष्यन्ते क्षम्पयिष्येते अक्षम्पयिष्येताम् अक्षम्पयिष्यन्त १६६७ ष्टृपण् (स्तूप्) समुच्छ्रावे । ११९७ टूपच् वद्रूपाणि । १६६८ डिपण् (डिप्) क्षेपे । १११६ डिपच्-वदूणि । व. ह्लापयते स. ह्लापयेत प. ह्लापयताम् १६६९ ह्रपण (हृप्) व्यक्तायांवाचि । परस्मैपद For Private & Personal Use Only क्षम्पयन्ते क्षम्पयेरन् ह्रापयाञ्चक्रतुः हाण्यास्ताम् ह्लापयितारौ ह्रापयिष्यतः ह्रापयेते ह्रापयेयाताम् ह्लापयिष्यन्ति अह्नापयिष्यताम् अह्नापयिष्यन् आत्मनेपद ह्ला 627 ह्रापयन्ति ह्रापयेयुः ह्लापयन्तु अह्नापयन् अजिलपन् ह्रापयाञ्चकुः हाप्यासुः ह्रापयितार: ह्रापयन्ते ह्रापयेरन् ह्लापयन्ताम् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy