________________
628
धातुरत्नाकर द्वितीय भाग
F
ह्य. अह्नापयत अह्लापयेताम् अहापयन्त अ. अजिह्नपत अजिह्नपेताम अजिह्लपन्त प. ह्रापयाञ्चके ह्लापयाञ्चक्राते हापयाञ्चक्रिरे आ. ह्लापयिषीष्ट ह्लापयिषीयास्ताम् ह्लापयिषीरन् श्व. ह्लापयिता ह्लापयितारौ हापयितार: भ. ह्लापयिष्यते
ह्लापयिष्येते
ह्लापयिष्यन्ते क्रि. अह्लापयिष्यत अह्लापयिष्येताम् अह्लापयिष्यन्त १६७० डपुण् (डम्प) सङ्घाते ।
परस्मैपद व. डम्पयति डम्पयतः डम्पयन्ति स. डम्पयेत् डम्पयेताम् डम्पयेयुः प. डम्पयतु/डम्पयतात् डम्पयताम् डम्पयन्तु
अडम्पयत् अडम्पयताम् अडम्पयन् अ. अडडम्पत् अडडम्पताम् अडडम्पन् प. डम्पयाञ्चकार डम्पयाञ्चक्रतुः डम्पयाञ्चक्रुः आ. डम्प्यात् डम्प्यास्ताम् डम्प्यासुः श्व. डम्पयिता डम्पयितारौ डम्पयितारः भ. डम्पयिष्यति डम्पयिष्यतः डम्पयिष्यन्ति क्रि. अडम्पयिष्यत् अडम्पयिष्यताम् अडम्पयिष्यन्
आत्मनेपद व. डम्पयते
डम्पयन्ते स. डम्पयेत डम्पयेयाताम् डम्पयेरन् प. डम्पयताम् डम्पयेताम् डम्पयन्ताम् ह्य. अडम्पयत अडम्पयेताम् अडम्पयन्त अ. अडडम्पत अडडम्पेताम अडडम्पन्त प. डम्पयाञ्चक्रे डम्पयाञ्चक्राते डम्पयाञ्चक्रिरे आ. डम्पयिषीष्ट डम्पयिषीयास्ताम् डम्पयिषीरन् श्व. डम्पयिता डम्पयितारौ डम्पयितार: भ. डम्पयिष्यते डम्पयिष्येते डम्पयिष्यन्ते क्रि. अडम्पयिष्यत अडम्पयिष्येताम् अडम्पयिष्यन्त । १६७१ डिपुण (डिम्प) सङ्घाते ।
परस्मैपद व. डिम्पयति डिम्पयतः डिम्पयन्ति स. डिम्पयेत् डिम्पयेताम् डिम्पयेयुः
प. डिम्पयतु/डिम्पयतात् डिम्पयताम् डिम्पयन्तु ह्य. अडिप्पयत् अडिम्पयताम अडिम्पयन् अ. अडिडिम्पत् अडिडिम्पताम् अडिडिम्पन् प. डिम्पयाञ्चकार डिम्पयाञ्चक्रतुः डिम्पयाञ्चक्रुः आ. डिम्प्यात् डिम्प्यास्ताम् डिम्प्यासुः श्व. डिम्पयिता डिम्पयितारौ डिम्पयितार: भ. डिम्पयिष्यति डिम्पयिष्यतः डिम्पयिष्यन्ति क्रि. अडिम्पयिष्यत् अडिम्पयिष्यताम् अडिम्पयिष्यन्
आत्मनेपद व. डिम्पयते डिम्पयेते डिम्पयन्ते स. डिम्पयेत डिम्पयेयाताम् डिम्पयेरन् प. डिम्पयताम् डिम्पयेताम् डिम्पयन्ताम् ह्य. अडिम्पयत अडिम्पयेताम् अडिम्पयन्त अ. अडिडिम्पत अडिडिम्पेताम अडिडिम्पन्त प. डिम्पयाञ्चके डिम्पयाञ्चक्राते डिम्पयाञ्चक्रिरे आ. डिम्पयिषीष्ट डिम्पयिषीयास्ताम डिम्पयिषीरन श्व. डिम्पयिता डिम्पयितारौ डिम्पयितार: भ. डिम्पयिष्यते डिम्पयिष्येते डिम्पयिष्यन्ते क्रि. अडिम्पयिष्यत अडिम्पयिष्येताम अडिम्पयिष्यन्त
१६७२ शूर्पण (शूर्प) माने ।
परस्मैपद व. शूर्पयति शूर्पयतः शूर्पयन्ति स. शूर्पयेत् शूर्पयेताम् शूर्पयेयुः प. शूर्पयतु/शूर्पयतात् शूर्पयताम् शूर्पयन्तु ह्य. अशूर्पयत् अशूर्पयताम् अशूर्पयन् अ. अशुशूर्पत् अशुशूर्पताम् अशुशूर्पन् प. शूर्पयाञ्चकार शूर्पयाञ्चक्रतुः शूर्पयाञ्चक्रुः आ. शूर्ध्यात् शूर्यास्ताम् शूर्पासुः श्व. शूर्पयिता शूर्पयितारौ शूर्पयितारः भ. शूर्पयिष्यति शूर्पयिष्यतः शूर्पयिष्यन्ति क्रि. अशूर्पयिष्यत् अशूर्पयिष्यताम् अशूर्पयिष्यन्
आत्मनेपद व. शूर्पयते
शूर्पयन्ते स. शूर्पयेत
शूर्पयेयाताम् शूर्पयेरन्
डम्पयेते
शूर्पयेते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org