SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) प. शूर्पयताम् ह्य. अशूर्पयत अ. अशुशूर्पत प. शूर्पयाञ्चक्रे आ. शूर्पयिषीष्ट श्व. शूर्पयिता भ. शूर्पयिष्यते क्रि. अशूर्पयिष्यत प. शुल्बयाञ्चकार आ. शुल्ब्यात् श्व. शुल्बयिता अशूर्पयिष्येताम् १६७३ शुल्बण् (शुल्ब्) सर्जने । भ. शुल्बयिष्यति क्रि. अशुल्बयिष्यत् a. शुल्बय स. शुल्बयेत प. शुल्बयताम् ह्य. अशुल्बयत अ. अशुशुल्बत प. शुल्बयाञ्चक्रे आ. शुल्बयिषीष्ट व. शुल्बयति शुल्बयन्ति स. शुल्बत् शुल्बयेयुः प. शुल्बयतु / शुल्बयतात्शुल्बयताम् शुल्बयन्तु ह्य. अशुल्बयत् अशुल्बयताम् अल्बयन् अ. अशुशुल्बत् अशुशुल्बताम् अशुशुल्बन् शुल्बयाञ्चक्रतुः शुल्बयाञ्चक्रुः शुल्ब्यास्ताम् शुल्ब्यासुः शुल्बयिता शुल्बयितारः शुल्बयिष्यन्ति शुल्बयिष्यतः अशुल्बयिष्यताम् अशुल्बयिष्यन् आत्मनेपद शुल्ब शुल्बयन्ते शुल्बयाताम् शुल्बयेरन् शुल्बयेताम् शुल्बयन्ताम् अशुल्बयेताम् अशुल्बयन्त अल्बे अशुशुल्बन्त शुल्बाञ्च शुल्बयाञ्चक्रिरे शुल्बयिषीयास्ताम् शुल्बयिषीरन् श्व. शुल्बयिता भ. शुल्बयिष्यते क्रि. अशुल्बयिष्यत शूर्पयेताम् शूर्पयन्ताम् स. डम्बयेत् अशूर्पयेताम् शूर्पयन्त प. अशुशूर्पेताम ह्य. अडम्बयत् अशूर्पन्त शूर्पयाञ्चक्रिरे शूर्पयाञ्चक्राते अ. अडडम्बत् शूर्पयिषीयास्ताम् शूर्पयिषीरन् प. डम्बयाञ्चकार व. डम्बयति शूर्पयितारौ शूर्पयिष्येते Jain Education International परस्मैपद शुल्बयतः शुल्बाम् शूर्पयितार: शूर्पयिष्यन्ते अशूर्पयिष्यन्त शुल्बयितारौ शुल्बयिष्ये शुल्बयितारः शुल्बयिष्यन्ते अशुल्बयिष्येताम् अशुल्बयिष्यन्त १६७४ डबुण् (डम्ब्) क्षेपे । परस्मैपद डम्बयतः डम्बयन्ति डम्बयेताम् : डम्बयतु / डम्बयतात् डम्बयताम् डम्बयन्तु अडम्बयताम् अडम्बयन् अडडम्बताम् अडडम्बन् डम्बयाञ्चक्रतुः डम्बयाञ्चक्रुः डम्ब्यास्ताम् डम्ब्यासुः डम्बयितारौ डम्बयितार: 'डम्बयिष्यतः डम्बयिष्यन्ति अडम्बयिष्यताम् अडम्बयिष्यन् आत्मनेपद डम्ब आ. डम्ब्यात् श्व. डम्बयिता भ. डम्बयिष्यति क्रि. अडम्बयिष्यत् व. डम्बयते स. डम्बयेत प. डम्बयताम् ह्य. अडम्बयत अ. अडडम्बत प. डम्बयाञ्चक्रे आ. डम्बयिषीष्ट श्व. डम्बयिता भ. डम्बयिष्यते क्रि. अडम्बयिष्यत आ. डिम्ब्यात् श्व. डिम्बयिता १६७५ डिबुण् (डिम्बू) क्षेपे । परस्मैपद व. डिम्बयति स. डिम्बयेत् डिम्बाम् प. डिम्बयतु / डिम्बयतात् डिम्बयताम् ह्य. अडिम्बयत् अडिम्बयताम् अ. अडिडिम्बत् डिडिम्बताम् प. डिम्बयाञ्चकार भ. डिम्बयिष्यति क्रि. अडिम्बयिष्यत् व. डिम्बयते डम्बयन्ते डम्बरन् डम्बाम् डम्बयन्ताम् अडम्बयेताम् अडम्बयन्त अडडम्बन्त अडडम्बेता डम्बयाञ्चक्र डम्बयाञ्चक्रिरे डम्बयिषीयास्ताम् डम्बयिषीरन् डम्बयितारौ डम्बयितार: डम्बयिष्येते डम्बयिष्यन्ते अडम्बयिष्येताम् अडम्बयिष्यन्त बातम् For Private & Personal Use Only डिम्बयत: 629 डिम्बयाञ्चक्रतुः डिम्ब्यास्ताम् डिम्बति डिम्बयन्ति डिम्बयेयुः डिम्बयन्तु अडिम्बयन् अडिडिम्बन् डिम्बयाञ्चक्रुः डिम्ब्यासुः डिम्बयितार: डिम्बयिष्यतः डिम्बयिष्यन्ति अडिम्बयिष्यताम् अडिम्बयिष्यन् आत्मनेपद डिम्बयेते डिम्बयन्ते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy