________________
630
स. डिम्बयेत
प. डिम्बयताम्
ह्य. अडिम्बयत
अ. अडिडिम्बत
प.
डिम्बयाञ्चक्रे
आ. डिम्बयिषीष्ट
श्व. डिम्बयिता
भ. डिम्बयिष्यते
क्रि. अडिम्बयिष्यत
डिम्बयेयाताम् डिम्बयेरन् डिम्बयन्ताम्
डिम्बयेताम्
अडिम्बयेताम् अडिम्बयन्त
अडिडिम्बेताम
अडिडिम्बन्त
डिम्बयाञ्चक्राते डिम्बयाञ्चक्रिरे
डिम्बयिषीयास्ताम् डिम्बयिषीरन्
डिम्बयितारौ डिम्बयितारः डिम्बयिष्येते
डिम्बयिष्यन्ते
१६७६ सम्बण् (सम्ब्) सम्बन्धे ।
परस्मैपद
व. सम्बयते
स. सम्बयेत
प. सम्बयताम्
हा. असम्बयत
अ. अससम्बत
प. सम्बयाञ्चक्रे
आ. सम्बयिषीष्ट
श्व सम्बयिता
अडिम्बयिष्येताम् अडिम्बयिष्यन्त
व. सम्बयति
स. सम्बयेत्
प सम्बयतु / सम्बयतात् सम्बयताम्
ह्य. असम्बयत्
असम्बयताम्
अ. अससम्बत्
अससम्बताम्
प. सम्बयाञ्चकार
सम्बयाञ्चक्रतुः
आ. सम्ब्यात्
सम्ब्यास्ताम्
श्र. सम्बयिता
सम्बयितारौ
भ. सम्बयिष्यति
सम्बयिष्यतः
क्रि. असम्बयिष्यत्
Jain Education International
सम्बयतः
सम्बयेताम्
असम्बयिष्यताम्
आत्मनेपद
सम्बयेते
सम्बयन्ति
सम्बयेयुः
सम्बयन्तु
असम्बयन्
अससम्बन्
सम्बयन्ते
सम्बयेरन्
सम्बताम्
सम्बताम् सम्बयन्ताम् असम्बयेताम् असम्बयन्त
अससम्बताम अससम्बन्त सम्बयाञ्चक्राते सम्बयाञ्चक्रिरे सम्बयिषीयास्ताम् सम्बयिषीरन् सम्बयितारौ सम्बयितारः
सम्बयिष्येते सम्बयिष्यन्ते
भ. सम्बयिष्यते
क्रि. असम्बयिष्यत
असम्बयिष्येताम् असम्बयिष्यन्त १६७७ कुबुण् (कुम्ब्) आच्छ्रादने । ३६८ कुबुवद्रूपाणि । १६७८ लुबुण् (लुम्ब्) अर्दने । ३६९ लुबुवद्रूपाणि ।
धातुरत्नाकर द्वितीय भाग
१६७९ तुबुण् (तुम्ब्) अर्दने । ३७० तुबुवदूपाणि ।
१६८० पूर्वण् (पूर्व) निकेतने 1
व. पूर्बयते
स. पूर्बयेत
सम्बयाञ्चक्रुः प. पूर्बताम्
सम्ब्यासुः
ह्य अपूर्बयत सम्बयितारः अ. अपुपूर्बत
सम्बयिष्यन्ति
प. पूर्बयाञ्चक्रे
असम्बयिष्यन्
आ. पूर्बयिषीष्ट
श्व. पूर्बयिता
भ. पूर्बयिष्यते
क्रि. अपूर्बयिष्यत
.
स. पूर्बत्
प. पूर्बयतु / पूर्बयतात्
ह्य अपूर्बयत्
अ. अपुपूर्बत्
प. पूर्बयाञ्चकार
आ. पूर्व्यात्
पूर्वतः
पूर्बताम्
पूर्बयताम्
अपूर्बयताम्
अपुपूर्बताम्
पूर्बयाञ्चक्रतुः
पूर्व्यास्ताम्
पूर्वतिरौ
पूर्बयिष्यतः
अपूर्बयिष्यताम्
आत्मनेपद
पूर्बयेते
पूर्बयाताम्
पूर्बताम्
अपूर्बताम्
अपूर्बेता
अपुपूर्बन्त
पूर्बयाञ्चक्राते पूर्बयाञ्चक्रिरे
पूर्बयिषीयास्ताम्
पूर्बयिषीरन्
पूर्बतिरौ पूर्बयितार:
पूर्बयिष्ये
पूर्बयिष्यन्ते
अपूर्बयिष्येताम्
अपूर्बयिष्यन्त
१६८१ यमण् (यम्) परिवेषणे । ३८६ यमूंवद्रूपाणि । १६८२ व्ययण् (व्यय्) क्षये । ९१८ व्ययीवदूपाणि ।
१६८३ यत्रुण् (यन्त्र्) सङ्कोचने ।
परस्मैपद
श्व. पूर्वयिता
भ. पूर्बयिष्यति
क्रि. अपूर्बयिष्यत्
व.
यन्त्रयति
स. यन्त्रयेत्
प.
ह्य. अयन्त्रयत्
अ. अययन्त्रत्
प. यन्त्रयाञ्चकार
परस्मैपद
For Private & Personal Use Only
यन्त्रयतः
यन्त्रयेताम्
यन्त्रयतु / यन्त्रयतात् यन्त्रयताम्
अयन्त्रयताम्
अययन्त्रताम्
यन्त्रयाञ्चक्रतुः
पूर्बयन्ति
पूर्बयेयुः
पूर्बयन्तु
अपूर्बयन्
अपुपूर्बन्
पूर्बयाञ्चक्रुः
पूर्व्यासुः
पूर्बयितार:
पूर्बयिष्यन्ति
अपूर्बयिष्यन्
पूर्बयन्ते
पूर्बयेरन्
पूर्बयन्ताम्
अपूर्बयन्त
यन्त्रयन्ति
यन्त्रयेयुः
यन्त्रयन्तु
अयन्त्रयन्
अययन्त्रन्
यन्त्रयाञ्चक्रुः
www.jainelibrary.org