SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 631 पत् आ. यन्त्र्यात् यन्त्र्यास्ताम् यन्त्र्यासुः श्व. यन्त्रयिता यन्त्रयितारौ यन्त्रयितार: भ. यन्त्रयिष्यति यन्त्रयिष्यतः यन्त्रयिष्यन्ति क्रि. अयन्त्रयिष्यत् अयन्त्रयिष्यताम् अयन्त्रयिष्यन् आत्मनेपद व. यन्त्रयते यन्त्रयेते यन्त्रयन्ते स. यन्त्रयेत यन्त्रयेयाताम् यन्त्रयेरन् प. यन्त्रयताम् यन्त्रयेताम् यन्त्रयन्ताम् ह्य. अयन्त्रयत अयन्त्रयेताम् अयन्त्रयन्त अ. अययन्त्रत अययन्त्रेताम अययन्त्रन्त प. यन्त्रयाञ्चके यन्त्रयाञ्चक्राते यन्त्रयाञ्चक्रिरे आ. यन्त्रयिषीष्ट यन्त्रयिषीयास्ताम् यन्त्रयिषीरन् व. यन्त्रयिता यन्त्रयितारौ यन्त्रयितारः भ. यन्त्रयिष्यते यन्त्रयिष्येते यन्त्रयिष्यन्ते क्रि. अयन्त्रयिष्यत अयन्त्रयिष्येताम् अयन्त्रयिष्यन्त १६८४ कुदुण् (कुन्दू) अनृतभाषणे । परस्मैपद व. कुन्द्रयति कुन्द्रयत: कुन्द्रयन्ति स. कुन्द्रयेत् कुन्द्रयेताम् कुन्द्रयेयुः प. कुन्द्रयतु/कुन्द्रयतात् कुन्द्रयताम् कुन्द्रयन्तु ह्य. अकुन्द्रयत् अकुन्द्रयताम् अकुन्द्रयन् अ. अचुकुन्द्रत् अचुकुन्द्रताम् अचुकुन्द्रन् प. कुन्द्रयाञ्चकार कुन्द्रयाञ्चक्रतुः कुन्द्रयाञ्चक्रुः आ. कुन्द्रयात् कुन्द्रयास्ताम् कुन्द्रयासुः श्र. कुन्द्रयिता कुन्द्रयितारौ कुन्द्रयितारः भ. कुन्द्रयिष्यति कुन्द्रयिष्यतः कुन्द्रयिष्यन्ति क्रि, अकुन्द्रयिष्यत् __ अकुन्द्रयिष्यताम् अकुन्द्रयिष्यन् आत्मनेपद व. कुन्द्रयते कुन्द्रयेते कुन्द्रयन्ते स. कुन्द्रयेत कुन्द्रयेयाताम् कुन्द्रयेरन् प. कुन्द्रयताम् कुन्द्रयेताम् कुन्द्रयन्ताम् ह्य. अकुन्द्रयत अकुन्द्रयेताम् अकुन्द्रयन्त अ. अचुकुन्द्रत अचुकुन्द्रेताम अचुकुन्द्रन्त प. कुन्द्रयाञ्चक्रे कुन्द्रयाञ्चक्राते कुन्द्रयाञ्चक्रिरे आ. कुन्द्रयिषीष्ट कुन्द्रयिषीयास्ताम् कुन्द्रयिषीरन् श्व. कुन्द्रयिता कुन्द्रयितारौ कुन्द्रयितारः भ. कुन्द्रयिष्यते कुन्द्रयिष्येते कुन्द्रयिष्यन्ते | क्रि. अकुन्द्रयिष्यत अकुन्द्रयिष्येताम् अकुन्द्रयिष्यन्त १६८५ श्वभ्रण (श्वभू) गतौ । परस्मैपद व. श्वभ्रयति श्वभ्रयत: श्वभ्रयन्ति स. श्वभ्रयेत् श्वभ्रयेताम् श्वभ्रयेयुः प. श्वभ्रयतु/श्वभ्रयतात् श्वभ्रयताम् श्वभ्रयन्तु ह्य. अश्वभ्रयत् अश्वभ्रयताम् अश्वभ्रयन् अ. अशश्वभ्रत् अशश्वभ्रताम् अशश्वभ्रन् प. श्वभ्रयाञ्चकार श्वभ्रयाञ्चक्रतुः श्वभ्रयाञ्चक्रुः आ. श्वभ्रयात् श्वभ्रयास्ताम् श्वभ्रयासुः श्व. श्वभ्रयिता श्वभ्रयितारौ श्वभ्रयितार: भ. श्वभ्रयिष्यति श्वभ्रयिष्यतः श्वभ्रयिष्यन्ति क्रि. अश्वभ्रयिष्यत् अश्वभ्रयिष्यताम् अश्वभ्रयिष्यन् आत्मनेपद व. श्वभ्रयते श्वभ्रयेते श्वभ्रयन्ते स. श्वभ्रयेत श्वभ्रयेयाताम् श्वभ्रयेरन् प. श्वभ्रयताम् श्वभ्रयेताम् श्वभ्रयन्ताम् ह्य. अश्वभ्रयत अश्वभ्रयेताम् अश्वभ्रयन्त अ. अशश्वभ्रत अशश्वभ्रेताम अशश्वभ्रन्त प. शुभ्रयाञ्चके श्वभ्रयाञ्चक्राते श्वभ्रयाञ्चक्रिरे आ. श्वभ्रयिषीष्ट श्वभ्रयिषीयास्ताम् श्वभ्रयिषीरन् श्व. श्वभ्रयिता श्वभ्रयितारौ श्वभ्रयितार: भ. श्वभ्रयिष्यते श्वभ्रयिष्येते श्वभ्रयिष्यन्ते क्रि. अश्वभ्रयिष्यत अश्वभ्रयिष्येताम् अश्वभ्रयिष्यन्त १६८६ तिलण् (तिल्) स्नेहने। तिल ४३९ वद्रूपाणि । १६८७ जलण् (जल्) आवरणे । जल ९७३ वद्रूपाणि १६८८ क्षलण् (क्षल्) शौचे । परस्मैपद व. क्षालयति क्षालयतः क्षालयन्ति स. क्षालयेत् क्षालयेताम् क्षालयेयुः प. क्षालयतु/क्षालयतात् क्षालयताम् क्षालयन्तु Fल कर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy