SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ 632 धातुरत्नाकर द्वितीय भाग ह्य. अक्षालयत् अक्षालयताम् अक्षालयन् अ. अचिक्षलत् अचिक्षलताम् अचिक्षलन् प. क्षालयाञ्चकार क्षालयाञ्चक्रतुः क्षालयाञ्चक्रुः आ. क्षाल्यात् क्षाल्यास्ताम् क्षाल्यासुः श्व. क्षालयिता क्षालयितारौ क्षालयितारः भ. क्षालयिष्यति क्षालयिष्यतः क्षालयिष्यन्ति क्रि. अक्षालयिष्यत् अक्षालयिष्यताम् अक्षालयिष्यन् आत्मनेपद व. क्षालयते क्षालयेते क्षालयन्ते स. क्षालयेत क्षालयेयाताम् क्षालयेरन् प. क्षालयताम् क्षालयेताम् क्षालयन्ताम् ह्य. अक्षालयत अक्षालयेताम् अक्षालयन्त अ. अचिक्षलत अचिक्षलेताम अचिक्षलन्त प. क्षालयाञ्चक्रे क्षालयाञ्चक्राते क्षालयाञ्चक्रिरे आ. क्षालयिषीष्ट क्षालयिषीयास्ताम् क्षालयिषीरन् श्व. क्षालयिता क्षालयितारौ क्षालयितार: भ. क्षालयिष्यते क्षालयिष्येते क्षालयिष्यन्ते क्रि. अक्षालयिष्यत अक्षालयिष्येताम् अक्षालयिष्यन्त १६८९ पुलण् (पुल्) समुच्छाये । ९८० पुलवद्रूपाणि । १६९० बिलण् (बिल्) भेदे । १४०९ बिलत्-वदूपाणि । १६९१ तलण् (तल्) प्रतिष्ठायाम् । परस्मैपद व. तालयति तालयतः तालयन्ति स. तालयेत् तालयेताम तालयेयुः प. तालयतु/तालयतात् तालयताम् तालयन्तु ह्य. अतालयत् अतालयताम् अतालयन् अ. अतीतलत् अतीतलताम् अतीतलन् प. तालयाञ्चकार तालयाञ्चक्रतुः तालयाञ्चक्रुः आ. ताल्यात् ताल्यास्ताम् ताल्यासुः श्व. तालयिता तालयितारौ तालयितारः भ. तालयिष्यति तालयिष्यतः तालयिष्यन्ति क्रि. अतालयिष्यत् अतालयिष्यताम् अतालयिष्यन् आत्मनेपद व. तालयते तालयेते तालयन्ते स. तालयेत तालयेयाताम् तालयेरन् प. तालयताम् तालयेताम् तालयन्ताम् ह्य. अतालयत अतालयेताम् अतालयन्त अ. अतीतलत अतीतलेताम अतीतलन्त प. तालयाञ्चके तालयाञ्चक्राते तालयाञ्चक्रिरे आ. तालयिषीष्ट तालयिषीयास्ताम् तालयिषीरन् श्व. तालयिता तालयितारौ तालयितारः भ. तालयिष्यते तालयिष्येते तालयिष्यन्ते क्रि. अतालयिष्यत अतालयिष्येताम अतालयिष्यन्त १६९२ तुलण (तुल) उन्माने । परस्मैपद व. तोलयति तोलयतः तोलयन्ति स. तोलयेत् तोलयेताम् तोलयेयुः प. तोलयतु/तोलयतात् तोलयताम् तोलयन्तु ह्य. अतोलयत् अतोलयताम् अतोलयन् अ. अतूतुलत् अतूतुलताम् अतूतुलन् प. तोलयाञ्चकार तोलयाञ्चक्रतुः तोलयाञ्चक्रुः आ. तोल्यात् तोल्यास्ताम् श्व. तोलयिता तोलयितारौ तोलयितारः भ. तोलयिष्यति तोलयिष्यतः तोलयिष्यन्ति क्रि. अतोलयिष्यत् अतोलयिष्यताम् अतोलयिष्यन् आत्मनेपद व. तोलयते तोलयेते तोलयन्ते स. तोलयेत तोलयेयाताम् तोलयेरन् प. तोलयताम् तोलयेताम् तोलयन्ताम् ह्य. अतोलयत अतोलयेताम् अतोलयन्त अ. अतूतुलत अतूतुलेताम अतूतुलन्त प. तोलयाञ्चक्रे तोलयाञ्चक्राते तोलयाञ्चक्रिरे आ. तोलयिषीष्ट तोलयिषीयास्ताम् तोलयिषीरन् श्व. तोलयिता तोलयितारौ तोलयितारः भ. तोलयिष्यते तोलयिष्येते तोलयिष्यन्ते क्रि. अतोलयिष्यत अतोलयिष्येताम् अतोलयिष्यन्त तोल्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy