SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 633 दोल्यासुः शिता १६९३ दुलण (दुल्) उत्क्षेपे । परस्मैपद व. दोलयति दोलयतः दोलयन्ति स. दोलयेत् दोलयेताम् दोलयेयुः प. दोलयतु/दोलयतात् दोलयताम् दोलयन्तु ह्य. अदोलयत् अदोलयताम् अदोलयन् अ. अदूदुलत् अदूदुलताम् अदूदुलन् प. दोलयाञ्चकार दोलयाञ्चक्रतुः दोलयाञ्चक्रुः आ. दोल्यात् दोल्यास्ताम् श्व. दोलयिता दोलयितारौ दोलयितारः भ. दोलयिष्यति दोलयिष्यतः दोलयिष्यन्ति क्रि. अदोलयिष्यत् अदोलयिष्यताम् अदोलयिष्यन् आत्मनेपद व. दोलयते दोलयेते दोलयन्ते स. दोलयेत दोलयेयाताम् दोलयेरन् प. दोलयताम् दोलयेताम् दोलयन्ताम् ह्य. अदोलयत अदोलयेताम् अदोलयन्त अ. अदूदुलत अदृदुलेताम अदूदुलन्त प. दोलयाञ्चके दोलयाञ्चक्राते दोलयाञ्चक्रिरे आ. दोलयिषीष्ट दोलयिषीयास्ताम् दोलयिषीरन् श्व. दोलयिता दोलयितारौ दोलयितारः भ. दोलयिष्यते दोलयिष्येते दोलयिष्यन्ते क्रि. अदोलयिष्यत अदोलयिष्येताम् अदोलयिष्यन्त १६९४ बुलण (बुल्) निमन्जने । परस्मैपद व. बोलयति बोलयतः बोलयन्ति स. बोलयेत् बोलयेताम् बोलयेयुः प. बोलयतु/बोलयतात् बोलयताम् बोलयन्तु ह्य. अबोलयत् अबोलयताम् अबोलयन् अ. अबूबुलत् अबूबुलताम् अबूबुलन् प. बोलयाञ्चकार बोलयाञ्चक्रतुः बोलयाञ्चक्रुः आ. बोल्यात् बोल्यास्ताम् बोल्यासुः श्व. बोलयिता बोलयितारौ बोलयितारः भ. बोलयिष्यति . बोलयिष्यतः बोलयिष्यन्ति क्रि. अबोलयिष्यत् अबोलयिष्यताम् अबोलयिष्यन् आत्मनेपद व. बोलयते बोलयेते बोलयन्ते स. बोलयेत बोलयेयाताम् बोलयेरन् प. बोलयताम् बोलयेताम् बोलयन्ताम् ह्य. अबोलयत अबोलयेताम् अबोलयन्त अ. अबूबुलत अबूबुलेताम अबूबुलन्त प. बोलयाञ्चक्रे बोलयाञ्चक्राते बोलयाञ्चक्रिरे आ. बोलयिषीष्ट बोलयिषीयास्ताम् बोलयिषीरन् श्व. बोलयिता बोलयितारौ बोलयितार: भ. बोलयिष्यते बोलयिष्येते बोलयिष्यन्ते क्रि. अबोलयिष्यत अबोलयिष्येताम् अबोलयिष्यन्त १६९५ मूलण (मूल्) रोहणे । मूल ४२७ वदूपाणि । १६९६ कलण् (कल्) क्षेपे। कलि ८१४ वद्रपूाणि । १६९७ किलण् (किल्) क्षेपे। किलत् १४०० वद्रूपाणि । १६९८ पिलण् (पिल्) क्षेपे । परस्मैपद | व. पेलयति पेलयतः पेलयन्ति स. पेलयेत् पेलयेताम् पेलयेयुः प. पेलयतु/पेलयतात् पेलयताम् पेलयन्तु | ह्य. अपेलयत् अपेलयताम् अपेलयन् अ. अपीपिलत् अपीपिलताम् अपीपिलन् प. पेलयाञ्चकार पेलयाञ्चक्रतुः पेलयाञ्चक्रुः आ. पेल्यात् पेल्यास्ताम् श्व. पेलयिता पेलयितारौ पेलयितारः भ. पेलयिष्यति पेलयिष्यतः पेलयिष्यन्ति क्रि. अपेलयिष्यत् अपेलयिष्यताम् अपेलयिष्यन आत्मनेपद व. पेलयते पेलयन्ते स, पेलयेत पेलयेयाताम् पेलयेरन् प. पेलयताम् पेलयेताम् पेलयन्ताम् ह्य. अपेलयत अपेलयेताम अपेलयन्त अ. अपीपिलत अपीपिलेताम अपीपिलन्त प. पेलयाञ्चक्रे पेलयाञ्चक्राते पेलयाञ्चक्रिरे पेल्यासुः पेलयेते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy