SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ 634 धातुरलाकर द्वितीय भाग धूशयन्ते आ. पेलयिषीष्ट पेलयिषीयास्ताम् पेलयिषीरन् प. धूशयतु/धूशयतात् धूशयताम् धूशयन्तु श्व. पलयिता पेलयितारौ पेलयितारः ह्य. अधूशयत् अधूशयताम् अधूशयन् भ. पेलयिष्यते पलयिष्येते पेलयिष्यन्ते अ. अदूधुशत् अदूधुशताम् अदूधुशन् क्रि. अपेलयिष्यत अपेलयिष्येताम् अपेलयिष्यन्त प. धूशयाञ्चकार धूशयाञ्चक्रतुः धूशयाञ्चक्रुः १६९९ पलण् (पल्) रक्षणे। पल ९८२ वद्रूपाणि । आ. धूश्यात् धूश्यास्ताम् धूश्यासुः १७०० इलण् (इल्) प्रेरणे । इलत् १४०१ वद्रूपाणि । श्व. धूशयिता धूशयितारौ धूशयितारः १७०१ चलण् (चल्) भृतौ । चलत् १४०६ वद्रूपाणि । भ. धूशयिष्यति धूशयिष्यतः धूशयिष्यन्ति १७०२ सान्त्वण (सान्त्व्) सामप्रयोगे । क्रि. अधूशयिष्यत् अधूशयिष्यताम् अधूशयिष्यन् परस्मैपद आत्मनेपद व. सान्त्वयति सान्त्वयतः सान्त्वयन्ति व. धूशयते धूशयेते स. सान्त्वयेत् सान्त्वयेताम् सान्त्वयेयुः स. धूशयेत धूशयेयाताम् धूशयेरन् सान्त्वयतु/सान्त्वयतात् सान्त्वयताम् सान्त्वयन्तु प. धूशयताम् धूशयेताम् धूशयन्ताम् ह्य. असान्त्वयत् असान्त्वयताम् असान्त्वयन् ह्य. अधूशयत अधूशयेताम् अधूशयन्त अ. अससान्त्वत् अससान्त्वताम् अससान्त्वन् अ. अदूधुशत अदूधुशेताम अदूधुशन्त प. सान्त्वयाञ्चकार सान्त्वयाञ्चक्रतुः सान्त्वयाञ्चक्रुः प. धूशयाञ्चक्रे धूशयाञ्चक्राते धूशयाञ्चक्रिरे आ. सान्त्व्यात् सान्त्व्यास्ताम् सान्त्व्यासुः आ. धूशयिषीष्ट धूशयिषीयास्ताम् धूशयिषीरन् श्व. सान्त्वयिता सान्त्वयितारौ सान्त्वयितारः श्व. धूशयिता धूशयितारौ धूशयितारः भ. सान्त्वयिष्यति सान्त्वयिष्यतः . सान्त्वयिष्यन्ति भ. धूशयिष्यते धूशयिष्येते धूशयिष्यन्ते क्रि. असान्त्वयिष्यत् असान्त्वयिष्यताम् असान्त्वयिष्यन् क्रि. अधूशयिष्यत अधूशयिष्येताम् अधूशयिष्यन्त आत्मनेपद १७०४ श्लिषण (श्लिष्) श्लेषणे । ५३१ श्लिष्-वद्रूपाणि व. सान्त्वयते सान्त्वयेते सान्त्वयन्ते १७०५ लूषण (लूए) हिंसायाम् । स. सान्त्वयेत सान्त्वयेयाताम् सान्त्वयेरन् परस्मैपद प. सान्त्वयताम् सान्त्वयेताम् सान्त्वयन्ताम् व. लूषयति लूषयतः लूषयन्ति ह्य. असान्त्वयत असान्त्वयेताम् असान्त्वयन्त स. लषयेत् लषयेताम् लूषयेयुः अ. अससान्त्वत अससान्त्वेताम अससान्त्वन्त प. लूषयतु/लूषयतात् लूषयताम् लूषयन्तु प. सान्त्वयाञ्चके सान्त्वयाञ्चक्राते सान्त्वयाञ्चक्रिरे ह्य. अलूषयत् अलूषयताम् अलूषयन् आ. सान्त्वयिषीष्ट सान्त्वयिषीयास्ताम् सान्त्वयिषीरन् । अ. अलूलुषत् अलूलुषताम् अलूलुषन् श्व. सान्त्वयिता सान्त्वयितारौ सान्त्वयितारः प. लूषयाञ्चकार लूषयाञ्चक्रतुः लूषयाञ्चक्रुः भ. सान्त्वयिष्यते सान्त्वयिष्येते सान्त्वयिष्यन्ते आ. लूष्यात् लूष्यास्ताम् लूष्यासुः क्रि. असान्त्वयिष्यत असान्त्वयिष्येताम् असान्त्वयिष्यन्त श्व. लूषयिता लूषयितारौ लूषयितारः १७०३ धूशण (धूश्) कान्तीकरणे । भ. लूषयिष्यति लूषयिष्यतः लूषयिष्यन्ति परस्मैपद क्रि. अलूषयिष्यत् अलूषयिष्यताम् अलूषयिष्यन् व, धूशयति धूशयतः धूशयन्ति आत्मनेपद स. धूशयेत् धूशयेताम् धूशयेयुः | व. लषयते लूषयन्ते लूषयेते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy