SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) स. लूषयेत प. लूषयताम् हा अनूषयत अ. अलूलुषत प. लूषयाञ्चक्रे आ. लूषयिषीष्ट श्व. लूषयिता भ. लूषयिष्यते क्रि. अलूषयिष्यत व. पंसयति स. पंसयेत् प. पंसयतु / पंसंयतात् ह्य. अपंसयत् अ. अपपंसत् प. पंसयाञ्चकार आ. पंस्यात् श्व. पंसयिता भ. पंसयिष्यति क्रि. अपंसयिष्यत् अलूषयिष्येताम् १७०६ रुषण् (रुष्) रोषे । ५१४ रुषवदूपाणि । १७०७ प्युषण् (प्युष्) उत्सर्गे । १२१६ प्युषच् - वद्रूपाणि । १७०८ पसण् (पंस्) नाशने । परस्मैपद व. पुंसय स. पंसयेत प. पंसयताम् ह्य. अपंसयत अ. अपपंसत प. पंसयाञ्चक्रे आ. पंसयिषीष्ट श्व. पंसयिता भ. पंसयिष्यते क्रि. अपंसयिष्यत लूषयेयाताम् लूषयेरन् लूषयेताम् लूषयन्ताम् अलूषयेताम् अलूषयन्त अलूलुषेताम अलूलुषन्त लूषयाञ्चक्र लूषयाञ्चक्रिरे लूषयिषीयास्ताम् लूषयिषीरन् Jain Education International लूषयितारौ लूषयिष्येते लूषयितार: लूषयिष्यन्ते अलूषयिष्यन्त पंसयतः पंसयेताम् पंसयताम् अपंसताम् अपपंसताम् पंसयाञ्चक्रतुः पंस्यास्ताम् पंसयितारौ पंसयिष्यतः पंसयन्ति पंसयेयुः पंसयन्तु अपंसयन् अपपंसन् पंसयाञ्चक्रुः पंस्यासुः पंसयितारः पंसयिष्यन्ति अपंसयिष्यताम् अपंसयिष्यन् आत्मनेपद पंसयेते पंसयन्ते पंसयेयाताम् पंसयेरन् पंसयेताम् पंसयन्ताम् अपंसयेताम् अपंसयन्त अपपंसेताम अपपंसन्त पंसयाञ्चक्राते पंसयाञ्चक्रिरे पंसयिषीयास्ताम् पंसयिषीरन् पंसयितारौ पंसयितार: पंसयिष्यन्ते पंसयिष्येते अपंसयिष्येताम् अपंसयिष्यन्त १७०९ जसुण् (जंस्) रक्षणे । परस्मैपद व. जंसयति जंसयत: स. जंसयेत् जंसयेताम् प. जंसयतु / जंसयतात् जंसयताम् ह्य. अजंसयत् अजंसयताम् अजजंसताम् जंसयाञ्चक्रतुः जंस्यास्ताम् जंसयितारौ जंसयिष्यतः अ. अजजंसत् प. जंसयाञ्चकार आ. जंस्यात् श्व. जंसयिता भ. जंसयिष्यति क्रि. अजंसयिष्यत् व. जंसयते स. जंसयेत प. जंसयताम् ह्य. अजंसयत अ. अजजंसत प. जंसयाञ्चक्रे आ. जंसयिषीष्ट श्व. जंसयिता भ. जंसयिष्यते क्रि. अजंसयिष्यत १७१० आ. पुंस्यात् श्व. पुंसयिता भ. पुंसयिष्यति क्रि. अपुंसयिष्यत् For Private & Personal Use Only जंसयन्ति जंसयेयुः जंसयन्तु अजंसयन् अजजंसन् जंसयाञ्चक्रुः जंस्यासुः जंसयितारः जंसयिष्यन्ति अजंसयिष्यताम् अजंसयिष्यन् आत्मनेपद जंसयेते जंसयन्ते जंसयेरन् जंसयन्ताम् अजंसयन्त अजजंसन्त जंसयाञ्चक्राते जंसयाञ्चक्रिरे जंसयिषीयास्ताम् जंसयिषीरन् जंसयितारः जंसयिष्यन्ते जंसयेाम् जंसयेताम् अजंसयेताम् अजजंसेताम जंसयितारौ जंसयिष्येते व. पुंसयति पुंसयतः स. पुंसयेत् पुंसाम् प. पुंसयतु/पुंसयतात् पुंसयताम् ह्य. अपुंसयत् अपुंसयताम् अ. अपुपुंसत् अपुपुंसताम् प. पुंसयाञ्चकार पुंसयाञ्चक्रतुः पुंस्यास्ताम् पुंसयितारौ पुंसयिष्यतः अजंसयिष्येताम् अजंसयिष्यन्त पुंसण् (पुंस्) अभिमर्दने । परस्मैपद 635 पुंसयन्ति पुंसयेयुः पुंसयन्तु अपुंसयन् अपुपुंसन् पुंसयाञ्चक्रुः पुंस्यासुः पुंसयितार: पुंसयिष्यन्ति अपुंसयिष्यताम् अपुंसयिष्यन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy