SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ 636 धातुरत्नाकर द्वितीय भाग पुंसयेते पेसयेयु: पेसयन्तु पेस्यासुः आत्मनेपद व. पुंसयते पुंसयन्ते स. पुंसयेत पुंसयेयाताम् पुंसयेरन् प. पुंसयताम् पुंसयेताम् पुंसयन्ताम् ह्य. अपुंसयत अपुंसयेताम् अपुंसयन्त अ. अपुपुंसत अपुपुंसेताम अपुपुंसन्त प. पुंसयाञ्चके पुंसयाञ्चक्राते पुंसयाञ्चक्रिरे आ. पुंसयिषीष्ट पुंसयिषीयास्ताम् पुंसयिषीरन् श्व. पुंसयिता पुंसयितारौ पुंसयितारः भ. पुंसयिष्यते पुंसयिष्येते पुंसयिष्यन्ते क्रि. अपुंसयिष्यत अपुंसयिष्येताम् अपुंसयिष्यन्त १७११ ब्रूसण् (ब्रूस्) हिंसायाम् । परस्मैपद व. ब्रूसयति ब्रूसयतः ब्रूसयन्ति स. ब्रूसयेत् ब्रूसयेताम् ब्रूसयेयुः प. ब्रूसयतु/ब्रूसयतात् ब्रूसयताम् ब्रूसयन्तु ह्य. अब्रूसयत् अब्रूसयताम् अब्रूसयन् अ. अबुब्रुसत् अबुबुसताम् अबुब्रुसन् प. ब्रूसयाञ्चकार ब्रूसयाञ्चक्रतुः ब्रूसयाञ्चक्रुः आ. ब्रूस्यात् ब्रूस्यास्ताम् ब्रूस्यासुः श्व. ब्रूसयिता ब्रूसयितारः भ. ब्रूसयिष्यति ब्रूसयिष्यतः ब्रूसयिष्यन्ति क्रि. अब्रूसयिष्यत् अब्रूसयिष्यताम् अब्रूसयिष्यन् आत्मनेपद व. ब्रूसयते ब्रूसयेते ब्रूसयन्ते स. ब्रूसयेत ब्रूसयेयाताम् । ब्रूसयेरन् प. ब्रूसयताम् ब्रूसयेताम् ब्रूसयन्ताम् ह्य. अब्रूसयत अब्रूसयेताम् अब्रूसयन्त अ. अबुब्रुसत अबुब्रुसेताम अबुब्रुसन्त प. ब्रूपयाञ्चके ब्रूसयाञ्चक्राते ब्रूसयाञ्चक्रिरे आ. ब्रूसयिषीष्ट ब्रूसयिषीयास्ताम् ब्रूसयिषीरन् श्र. ब्रूसयिता ब्रूसयितारौ ब्रूसयितार: भ. ब्रूसयिष्यते ब्रूसयिष्येते ब्रूसयिष्यन्ते क्रि. अब्रूसयिष्यत अब्रूसयिष्येताम् अब्रूसयिष्यन्त १७१२ पिसण (पिस्) हिंसायाम् । परस्मैपद व. पेसयति पेसयतः पेसयन्ति स. पेसयेत् पेसयेताम् प. पेसयतु/पेसयतात् पेसयताम् ह्य, अपेसयत् अपेसयताम् अपेसयन् अ. अपीपिसत् अपीपिसताम् अपोपिसन् प. पेसयाञ्चकार पेसयाञ्चक्रतुः पेसयाञ्चक्रुः आ. पेस्यात् पेस्यास्ताम् श्व. पेसयिता पेसयितारौ पेसयितार: | भ. पेसयिष्यति पेसयिष्यतः पेसयिष्यन्ति क्रि. अपेसयिष्यत् अपेसयिष्यताम् अपेसयिष्यन् आत्मनेपद व. पेसयते पेसयेते पेसयन्ते स. पेसयेत पेसयेयाताम् पेसयेरन् पेसयताम् पेसयेताम् पेसयन्ताम् ह्य. अपेसयत अपेसयेताम् अपेसयन्त अ. अपीपिसत अपीपिसेताम अपीपिसन्त प. पेसयाञ्चक्रे पेसयाञ्चक्राते पेसयाञ्चक्रिरे आ. पेसयिषीष्ट पेसयिषीयास्ताम् पेसयिषीरन् श्व. पेसयिता पेसयितारौ पेसयितारः भ. पेसयिष्यते पेसयिष्येते पेसयिष्यन्ते क्रि. अपेसयिष्यत अपेसयिष्येताम् अपेसयिष्यन्त १७१३ जसण (जस्) हिंसायाम् । १२ २३ जसूच्-वद्रूपाणि । १७१४ बर्हण (बर्ह) हिंसायाम् । ८६४ बर्हिवदूपाणि । १७१५ णिहण (स्निह्) स्नेहने। १२४१ ष्णिहौच-वद्रूपाणि १७१६ म्रक्षण (म्रक्ष) म्लेच्छने । परस्मैपद व. म्रक्षयति म्रक्षयतः म्रक्षयन्ति स. म्रक्षयेत् म्रक्षयेताम् म्रक्षयेयुः प. म्रक्षयतु/म्रक्षयतात् म्रक्षयताम् म्रक्षयन्तु ह्य. अम्रक्षयत् अम्रक्षयताम् अम्रक्षयन् अ. अमम्रक्षत् अमम्रक्षताम् अमम्रक्षन् प. म्रक्षयाञ्चकार म्रक्षयाश्चक्रतुः म्रक्षयाञ्चक्रुः ब्रूसयितारौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy