SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ frगन्तप्रक्रिया (चुरादिगण) आ. मक्ष्यात् श्व प्रक्षयिता भ. प्रक्षयिष्यति क्रि. अम्रक्षयिष्यत् व. प्रक्षयते स. प्रक्षयेत प. प्रक्षयताम् ह्य. अम्रक्षयत अ. अमम्रक्षत प. प्रक्षयाञ्चक्रे आ. प्रक्षयिषीष्ट श्व प्रक्षयिता भ. प्रक्षयिष्यते क्रि. अम्रक्षयिष्यत भ. भक्षयिष्यति क्रि. अभक्षयिष्यत् प्रक्ष्यास्ताम् प्रक्षयितारौ प्रक्षयिष्यतः व. भक्षयते स. भक्षयेत प. भक्षयताम् ह्य. अभक्षयत अ. अबभक्षत प. भक्षयाञ्चक्रे क्षयिष्याम् Jain Education International आत्मनेपद प्रक्षयेते प्रक्षयेयाताम् क्षताम् अम्रक्षयेताम् अक्षेताम प्रक्षयाञ्चक्राते प्रक्षयितारौ प्रक्षयिष्येते अक्षम् १७१७ भक्षण (भक्षू) अदने । परस्मैपद व. भक्षयति भक्षयतः स. भक्षयेत् भक्षयेताम् प. भक्षयतु / भक्षयतात् भक्षयताम् ह्य. अभक्षयत् अभक्षयताम् अ. अबभक्षत् अबभक्षताम् प. भक्षयाञ्चकार भक्षयाञ्चक्रतुः आ. भक्ष्यात् भक्ष्यास्ताम् श्व. भक्षयिता भक्षयितारौ भक्षयिष्यतः अमप्रक्षन्त प्रक्षयाञ्चक्रिरे प्रक्षयिषीयास्ताम् प्रक्षयिषीरन् प्रक्षयितारः प्रक्षयिष्यन्ते अम्रक्षयिष्यन्त प्रक्ष्यासुः प्रक्षयितारः प्रक्षयिष्यन्ति अम्रक्षयिष्यन् प्रक्षयन्ते प्रक्षयेरन् प्रक्षयन्ताम् अम्रक्षयन्त भक्षयन्ति भक्षयेयुः भक्षयन्तु अभक्षयन् अबभक्षन् भक्षयाञ्चक्रुः भक्ष्यासुः भक्षयितारः भक्षयिष्यन्ति अभक्षयिष्यताम् अभक्षयिष्यन् आत्मनेपद भक्षयेते भक्षयेयाताम् भक्षयेताम् अभक्ष अबभक्षेताम भक्षयाञ्चक्राते भक्षयन्ते भक्षयेरन् भक्षयन्ताम् अभक्षयन्त अबभक्षन्त भक्षयाञ्चक्रिरे आ. भक्षयिषीष्ट श्व. भक्षयिता भ. भक्षयिष्यते क्रि. अभक्षयिष्यत आ. पक्ष्यात् श्व. पक्षयिता भ. पक्षयिष्यति क्रि. अपक्षयिष्यत् भक्षयिषीयास्ताम् भक्षयिषीरन् भक्षयितारः भक्षयिष्यन्ते १७१८ पक्षण (पक्ष) परिग्रहे । परस्मैपद व. पक्षयते स. पक्षयेत प. पक्षयताम् ह्य. अपक्षयत अ. अपपक्षत प. पक्षयाञ्चक्रे आ. पक्षयिषीष्ट श्व. पक्षयिता भ. पक्षयिष्यते क्रि. अपक्षयिष्यत भक्षयितारौ भक्षयिष्येते व. पक्षयति स. पक्षयेत् प. पक्षयतु / पक्षयतात् पक्षयताम् ह्य. अपक्षयत् अपक्षयताम् अ. अपपक्षत् प. पक्षयाञ्चकार अभक्षयिष्येताम् अभक्षयिष्यन्त For Private & Personal Use Only पक्षयतः पक्षयेताम् अपक्षयिष्याम् आत्मनेपद पक्षयेते पक्षाताम् अपपक्षताम् पक्षयाञ्चक्रतुः पक्षयाञ्चक्रुः पक्ष्यास्ताम् पक्ष्यासुः पक्षयितारौ पक्षयितार: पक्षयिष्यतः पक्षयिष्यन्ति अपक्षयिष्यन् पक्ष अपक्षयेताम् अपपक्षेताम पक्षयाञ्चक्राते पक्षयितारौ पक्षयिष्येते पक्षयन्ति पक्षयेयुः पक्षयन्तु अपक्षयन् अपपक्षन् व. लक्षयति स. लक्षयेत् प. लक्षयतु / लक्षयतात् लक्षयताम् ह्य. अलक्षयत् अलक्षयताम् अ. अललक्षत् अललक्षताम् अपपक्षन्त पक्षयाञ्चक्रिरे पक्षयिषीयास्ताम् पक्षयिषीरन् पक्षयितार: पक्षयिष्यन्ते अपक्षयिष्येताम् अपक्षयिष्यन्त १७१९ लक्षीण (लक्ष्) दर्शनाङ्कयोः । परस्मैपद पक्षयन्ते पक्षयेरन् पक्षयन्ताम् अपक्षयन्त लक्षयतः लक्षयेताम् 637 लक्षयन्ति लक्षयेयुः लक्षयन्तु अलक्षयन् अललक्षन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy