SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ 638 धातुरत्नाकर द्वितीय भाग प. लक्षयाञ्चकार लक्षयाञ्चक्रतुः लक्षयाञ्चक्रुः आ. लक्ष्यात् लक्ष्यास्ताम् लक्ष्यासुः श्व. लक्षयिता लक्षयितारौ लक्षयितारः भ. लक्षयिष्यति लक्षयिष्यतः लक्षयिष्यन्ति क्रि. अलक्षयिष्यत् अलक्षयिष्यताम् अलक्षयिष्यन् आत्मनेपद व. लक्षयते लक्षयेते लक्षयन्ते स. लक्षयेत लक्षयेयाताम् लक्षयेरन् प. लक्षयताम् लक्षयेताम् लक्षयन्ताम् ह्य. अलक्षयत अलक्षयेताम् अलक्षयन्त अ. अललक्षत अललक्षेताम अललक्षन्त प. लक्षयाञ्चके लक्षयाञ्चक्राते लक्षयाञ्चक्रिरे आ. लक्षयिषीष्ट लक्षयिषीयास्ताम् लक्षयिषीरन् श्व. लक्षयिता लक्षयितारौ लक्षयितारः भ. लक्षयिष्यते लक्षयिष्येते लक्षयिष्यन्ते क्रि, अलक्षयिष्यत अलक्षयिष्येताम् अलक्षयिष्यन्त १७२० ज्ञाण (ज्ञा) मारणादिनियोजनेषु । १५४० ज्ञांशवद्रूपाणि। १७२१ च्युण (च्यु) सहने। ५९४ च्युङ् वदूपाणि । १७२२ भूण् (भू) अवकल्कने। भूवदूपाणि । १७२३ बुक्कण (बुक्) भाषणे। ५४ बुक्कवद्रूपाणि ।। १७२४ रकण (रक्) आस्वादने । परस्मैपद व. राकयति राकयत: राकयन्ति स. राकयेत राकयेताम् राकयेयुः प. राकयतु/राकयतात् राकयताम् राकयन्तु ह्य. अराकयत् अराकयताम् अराकयन् अ. अरीरकत् अरीरकताम् अरीरकन् प. राकयाञ्चकार राकयाञ्चक्रतुः राकयाञ्चक्रुः आ. राक्यात् राक्यास्ताम् राक्यासुः श्व. राकयिता राकयितारौ राकयितारः भ, राकयिष्यति राकयिष्यतः राकयिष्यन्ति क्रि. अराकयिष्यत् अराकयिष्यताम् अराकयिष्यन् आत्मनेपद व. राकयते राकयेते राकयन्ते स. राकयेत राकयेयाताम् राकयेरन् प. राकयताम् राकयेताम् राकयन्ताम् ह्य. अराकयत अराकयेताम् अराकयन्त अ. अरीरकत अरीरकेताम अरीरकन्त प. राकयाञ्चके राकयाञ्चक्राते राकयाञ्चक्रिरे आ. राकयिषीष्ट राकयिषीयास्ताम् राकयिषीरन् श्व. राकयिता राकयितारौ राकयितारः भ. राकयिष्यते राकयिष्येते राकयिष्यन्ते क्रि. अराकयिष्यत अराकयिष्येताम् अराकयिष्यन्त १७२५ लकण् (लक्) आस्वादने । परस्मैपद व. लाकयति लाकयतः लाकयन्ति स. लाकयेत् लाकयेताम् लाकयेयुः प. लाकयतु/लाकयतात् लाकयताम् लाकयन्तु ह्य. अलाकयत् अलाकयताम् अलाकयन् अ. अलीलकत् अलीलकताम् अलीलकन् प. लाकयाञ्चकार लाकयाञ्चक्रतुः लाकयाञ्चक्रुः आ. लाक्यात् लाक्यास्ताम् लाक्यासुः श्व. लाकयिता लाकयितारौ लाकयितारः भ. लाकयिष्यति लाकयिष्यतः लाकयिष्यन्ति क्रि. अलाकयिष्यत् अलाकयिष्यताम् अलाकयिष्यन् आत्मनेपद व. लाकयते लाकयेते लाकयन्ते स. लाकयेत लाकयेयाताम् लाकयेरन् प. लाकयताम् लाकयेताम् लाकयन्ताम् ह्य. अलाकयत अलाकयेताम् अलाकयन्त अ. अलीलकत अलीलकेताम अलीलकन्त प. लाकयाञ्चक्रे लाकयाञ्चक्राते लाकयाञ्चक्रिरे आ. लाकयिषीष्ट लाकयिषीयास्ताम् लाकयिषीरन् श्व. लाकयिता लाकयितारौ लाकयितार: भ. लाकयिष्यते लाकयिष्येते लाकयिष्यन्ते क्रि. अलाकयिष्यत अलाकयिष्येताम् अलाकयिष्यन्त । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy