SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) १७२६ रगण् (रग्) आस्वादने । परस्मैपद रागयतः व. रागयति स. रागयेत् प. रागयतु / रागयतात् ह्य. अरागयत् अ. अरीरगत् प. रागयाञ्चकार आ. राग्यात् श्व. रागयिता भ. रागयिष्यति क्रि. अरागयिष्यत् व. रागयते स. रागयेत प. रागयताम् ह्य. अरागयत अ. अरीरगत प. रागयाञ्चक्रे आ. रागयिषीष्ट श्व. रागयिता भ. रागयिष्यते क्रि. अरागयिष्यत रागयन्ति गम् रागयेयुः रागयताम् रागयन्तु अरागयताम् अरागयन् अरगताम् अरीरगन् रागयाञ्चक्रतुः रागयाञ्चक्रुः राग्यास्ताम् राग्यासुः गयिता रागयितारः रागयिष्यतः रागयिष्यन्ति अगयिष्यताम् अरागयिष्यन् आत्मनेपद रागयेते रागयेयाताम् रागयेताम् आ. लाग्यात् श्व. लागयिता भ. लागयिष्यति अरागयेताम् अरगेताम रागयाञ्चक्राते Jain Education International रागयाञ्चक्रिरे रागयिषीयास्ताम् रागयिषीरन् रागयितार: रागयिष्यन्ते रागयितारौ रागयिष्येते १७२७ लगण् (लग्) आस्वादने । परस्मैपद व. लागयति स. लागयेत् प. लागयतु / लागयतात् लागयताम् ह्य. अलागयत् अ. अलीलगत् प. लागयाञ्चकार अरागयिष्येताम् अरागयिष्यन्त रायन्ते रागयेरन् रागयन्ताम् अरागयन्त अरीरगन्त लागयतः लागयेाम् अलागयताम् अलीलगताम् लागयाञ्चक्रतुः लाग्यास्ताम् लागयितारौ लागयिष्यतः लागयन्ति लागयेयुः लागयन्तु अलागयन् अलीलगन् लागयाञ्चक्रुः लाग्यासुः लागयितारः लागयिष्यन्ति क्रि. अलागयिष्यत् व. लागयते स. लागत प. लागयताम् ह्य. अलागयत अ. अलीलगत प. लागयाञ्चक्रे आ. लागयिषीष्ट श्व. लागयिता भ. लागयिष्यते क्रि. अलागयिष्यत व. चर्चयति स. प. ह्य. अचर्चयत् अ. अचचर्चत् प. चर्चयाञ्चकार लागयन्ताम् अलागयेताम् अलागयन्त अलीलगेताम अलीलगन्त लागयाञ्चक्राते लागयाञ्चक्रिरे लागयिषीयास्ताम् लागयिषीरन् लागयितारौ लागयितार: लागयिष्येते लागयिष्यन्ते अलागयिष्येताम् अलागयिष्यन्त १७२८ लिगण् (लिङ्ग्ग्) चित्रीकरणे । ९० लिगुवद्रूपाणि १७२९ चर्चण् (चर्च्) अध्ययने । परस्मैपद आ. चर्च्यात् श्व. चर्चयिता भ. चर्चयिष्यति क्रि. अचर्चयिष्यत् चर्चयतः चर्चयेत् चर्च चर्चयतु / चर्चयतात् चर्चयताम् व. चर्चयते स. चर्चयेत प. चर्चयताम् ह्य. अचर्चयत अ. अचचर्चत प. चर्चयाञ्चक्रे आ. चर्चयिषीष्ट श्व. चर्चयिता अलागयिष्यताम् अलागयिष्यन् आत्मनेपद लागयेते लागयन्ते लागयेयाताम् लागयेरन् लागयेताम् For Private & Personal Use Only अचर्चयताम् अचचर्चताम् चर्चयाञ्चक्रतुः चर्च्यास्ताम् चर्चयितारौ चर्चयिष्यतः अचर्चयिष्यताम् आत्मनेपद चर्चयेते 639 चर्चयन्ति चर्चयेयुः चर्चयन्तु अचर्चयन् अचचर्चन् चर्चयाञ्चक्रुः चर्च्यासुः चर्चयितारः चर्चयिष्यन्ति अचर्चयिष्यन् चर्चयन्ते चर्चयेयाताम् चर्चयेरन् चर्चयन्ताम् चर्चयेताम् अचर्चयेताम् अचर्चयन्त अचचर्चेताम अचचर्चन्त चर्चयाञ्चक्राते चर्चयाञ्चक्रिरे चर्चयिषीयास्ताम् चर्चयिषीरन् चर्चयितारौ चर्चयितार: www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy