SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ 640 चर्चयिष्येते चर्चयिष्यन्ते अचर्चयिष्येताम् अचर्चयिष्यन्त १७३० अञ्चण् (अञ्च) विशेषणे । १०५ अवद्रूपाणि । १७३१ मुचण् (मुच्) प्रमोचने । १३२० मुच्कृंतीवदूपाणि । १७३२ अर्जण् (अर्ज्) प्रतियत्ने । १४२ अर्जवद्रूपाणि । १७३३ भजण् (भज्) विश्राणने । ८९५ भर्जीवद्रूपाणि । १७३४ चटण् (चट्) भेदे । परस्मैपद भ. चर्चयिष्यते क्रि. अचर्चयिष्यत व. चाटयति चाटयतः स. चाटयेत् चाटताम् प. चाटयतु/ चाटयतात् चाटयताम् ह्य. अचाटयत् अ. अचीचत् प. चाटयाञ्चकार आ. चाट्यात् श्व. चाटयिता भ. चाटयिष्यति क्रि. अचाटयिष्यत् व. चाटयते स. चाटयेत प. चाटयताम् ह्य. अचाटयत अ. अचीचटत प. चाटयाञ्चक्रे आ. चाटयिषीष्ट श्र. चाटयिता भ. चाटयिष्यते क्रि. अचाटयिष्यत चाटयन्ति चाटयेयुः चाटयन्तु अचाटयन् अचीचन् चाटयाञ्चक्रुः चाट्यासुः चाटयितारः चाटयिष्यन्ति अचाटयिष्यताम् अचाटयिष्यन् आत्मनेपद चाटयेते च. घाटयति Jain Education International अचाटयताम् अचीचटताम् चाटयाञ्चक्रतुः चाट्यास्ताम् चाटयितारौ चाटयिष्यतः चाटयन्ते चाटयेरन् चाटयन्ताम् अचाटताम् अचाटयन्त अचीचटेताम अचीचटन्त चाटयाञ्चक्राते चाटयाञ्चक्रिरे चाटयिषीयास्ताम् चाटयिषीरन् चाटयितार: चाटयिष्यन्ते चाटयाताम् चायेताम् चाटयित चाटयिष्येते अचाटयिष्येताम् अचाटयिष्यन्त १७३५ स्फुटंण् (स्फुट्) भेदे । २०९ स्फुट्वद्रूपाणि । १७३६ घटण् (घट्) सङ्घाते । परस्मैपद घाटयतः स. प. घाटयन्ति घाटयेत् घाटयेताम् घाटयतु / घाटयतात् घाटयताम् अघाटयताम् घटताम् घाटयाञ्चक्रतुः घाट्यास्ताम् घाटयितारौ घाटयिष्यतः घाटयिष्यन्ति अघाटयिष्यताम् अघाटयिष्यन् आत्मनेपद घाटयेते ह्य. अघाटयत् अ. अजीघटत् प. घाटयाञ्चकार आ. घाट्यात् श्व. घाटयिता भ. घाटयिष्यति क्रि. अघाटयिष्यत् धातुरत्नाकर द्वितीय भाग घाटयेयुः घाटयन्तु अघाटयन् अजीघटन् व. घाटयते स. घाटयेत घाटयाञ्चक्रुः घाट्यासुः घाटयितार: घाटयन्ते घाटयेयाताम् घाटयेरन् घाटयेताम् घाटयन्ताम् अघाटयेताम् अघाटयन्त अजीघटेताम अजीघटन्त घाटयाञ्चक्राते घाटयाञ्चक्रिरे घाटयिषीयास्ताम् घाटयिषीरन् घाटयितारौ घाटयितार: घाटयिष्येते घाटयिष्यन्ते व. शब्दयति शब्दयतः शब्दयन्ति स. शब्दयेत् शब्दम् शब्दयेयुः प. शब्दयतु / शब्दयतात् शब्दयताम् शब्दयन्तु ह्य. अशब्दयत् अशब्दयताम् अशब्दयन् अ. अशशब्दत् अशशब्दताम् अशशब्दन् प. शब्दयाञ्चकार शब्दयाञ्चक्रतुः शब्दयाञ्चक्रुः आ. शब्दयात् शब्दयास्ताम् शब्दयासुः श्व. शब्दयिता शब्दयितारौ शब्दयितारः For Private & Personal Use Only प. घाटयताम् ह्य. अघाटयत अ. अजीघटत प. घाटयाञ्चक्रे आ. घाटयिषीष्ट श्व. घाटयिता भ. घाटयिष्यते क्रि. अघाटयिष्यत अघाटयिष्येताम् अघाटयिष्यन्त १७३७. कणण् (कण्) निमीलने । १७० १७३८. यतण् (यत्) निकारोपस्कारयोः । निकारः खेदनम् । निरश्च प्रतिदाने निरः परो यति: प्रतिदानार्थं चुरादि; निर्यातयति ऋणं शोधयतीत्यर्थः । १७१ १७३९ शब्दण् (शब्द) उपसर्गात् भाषा-विष्कारयोः । परस्मैपद www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy