SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) भ. शब्दयिष्यति क्रि. अशब्दयिष्यत् व. शब्दयते स. शब्दयेत प. शब्दयताम् ह्य. अशब्दयत अ. अशशब्दत प. शब्दयाञ्चक्रे आ. शब्दयिषीष्ट श्र. शब्दयिता भ. शब्दयिष्यते क्रि. अशब्दयिष्यत व पाशयति स. पात् शब्दयिष्यतः शब्दयिष्यन्ति अशब्दयिष्यताम् अशब्दयिष्यन् आत्मनेपद शब्दयेते शब्दयेयाताम् शब्दताम् अशब्दताम् अशशब्देताम शब्दयाञ्चक्राते Jain Education International शब्दयितारौ शब्दयिष्येते अशब्दयिष्येताम् अशब्दयिष्यन्त १७४० षूदण् (सूद्) आस्रवणे । षूदि ७३६ वद्रूपाणि । १७४१ आङः क्रन्दण् (आ-क्रन्द्) सातत्ये । ऋटु ३१६ वदूपाणि । १७४२ ष्वदण् (स्वद्) आस्वादने। ष्वदि ७२९ वद्रूपाणि । १७४३ आस्वदः सकर्मकात् (आ-स्वद्) । स्वादि ७३१ वद्रूपाणि । १७४४ मुदण् (मुद्) संसर्गे । ७२६ मुदिवपाणि । १७४५ शृधण् (शृधू) प्रसहने । ९१० शृधूवरूपाणि । १७४६ कृपण् (कृप्) अवकल्कने । ९५९ कृपौड्वद्रूपाणि । १७४७ जभुण् (जम्भ) नाशने । ७८२ जभुवद्रूपाणि । १७४८ अमण् (अम्) रोगे । ३९१ अमवद्रूपाणि । १७४९ चरण (चर्) असंशये । ४१० चरवरूपाणि । १७५० पूरण (पूर्) अप्यायने । १२६८ पूरैचिद्रूपाणि । १७५१ दलण् (दल्) विदारणे । ४१६३ दलवदूपाणि । १७५२ दिवण् (दिव्) अर्दने । ११४४ दिवच्वद्रूपाणि । शब्दयन्ते शब्दयेरन् शब्दयन्ताम् अशब्दयन्त अशशब्दन्त व. पाशयते शब्दयाञ्चक्रिरे स. पाशयेत शब्दयिषीयास्ताम् शब्दयिषीरन् प. पाशयताम् शब्दयितार: ह्य. अपाशयत शब्दयिष्यन्ते अ. अपीपशत प. पाशयाञ्चक्रे आ. पाशयिषीष्ट १७५३ पशण् (पश्) बन्धने । परस्मैपद पाशयतः पाशयेताम् प. पाशयतु / पाशयतात् पाशयताम् ह्य. अपाशयत् अपाशयताम् अ. अपीपशत् प. पाशयाञ्चकार पाशयन्ति पाशयेयुः पाशयन्तु अपाशयन् आ. पाश्यात् श्व पाशयिता भ. पाशयिष्यति क्रि. अपाशयिष्यत् श्व पाशयिता भ. पाशयिष्यते व. मोक्षयति For Private & Personal Use Only अपीपशताम् अपीपशन् पाशयाञ्चक्रतुः पाशयाञ्चक्रुः पाश्यास्ताम् पाश्यासुः पाशयितारौ पाशयितार: पाशयिष्यतः पाशयिष्यन्ति अपाशयिष्यताम् अपाशयिष्यन् आत्मनेपद पाशयेते अपाशयिष्यन्त क्रि. अपाशयिष्यत अपाशयिष्येताम् १७५४ पषण् (पष्) बन्धने । ९२६ पषीवदूपाणि । १७५५ पुषण् (पुष्) धारणे । ५३६ पुषवद्रूपाणि । १७५६ घुषण् (घुष्) विशब्दने । ४९६ घुष्वदूपाणि । १७५७ भूषण् (भूष्) अलङ्कारे । ५३७ भूषवद्रूपाणि । १७५८ तसुण् (तंस्) अलङ्कारे । ५३६ तसुवद्रूपाणि । १७५९ जसण् (जस्) ताडने । १२२३ जस्च्वद्रूपाणि । १७६० त्रसण् (त्रस्) वारणे । ११७१ त्रसैच्वद्रूपाणि । १७६१ वसण् (वस्) स्नेहच्छेदावहरणेषु । ९९९ वसंवद्रूपाणि । १७६२ सण् (ध्रस्) उत्क्षेपे । १५६६ ध्रस्श्वदूपाणि । १७६३ ग्रसण् (ग्रस्) ग्रहणे । ८५४ ग्रस्ड्वद्रूपाणि । १७६४ लसण् (लस्) शिल्पयोगे । ५४३ लसवदूपाणि । १७६५ अर्हण् (अर्ह) पूजायाम् । ५६४ अवदूपाणि । १७६६ मोक्षण (मोक्ष) असने । परस्मैपद 641 पाशयन्ते पाशयेयाताम् पाशयेरन् पाशयेताम् पाशयन्ताम् अपाशयेताम् अपाशयन्त अपीपशेताम अपीपशन्त पाशयाञ्चक्राते पाशयाञ्चक्रिरे पाशयिषीयास्ताम् पाशयिषीरन् पाशयितारौ पाशयितार: पाशयिष्येते पाशयिष्यन्ते मोक्षयतः मोक्षयन्ति www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy