SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ 642 धातुरत्नाकर द्वितीय भाग स. मोक्षयेत् मोक्षयेताम् मोक्षयेयुः प. मोक्षयतु/मोक्षयतात् मोक्षयताम् मोक्षयन्तु ह्य. अमोक्षयत् अमोक्षयताम् अमोक्षयन् अ. अमुमोक्षत् अमुमोक्षताम् अमुमोक्षन् प. मोक्षयाञ्चकार मोक्षयाञ्चक्रतुः मोक्षयाञ्चक्रुः आ. मोक्ष्यात् मोक्ष्यास्ताम् मोक्ष्यासुः श्व. मोक्षयिता मोक्षयितारौ मोक्षयितार: भ. मोक्षयिष्यति मोक्षयिष्यतः मोक्षयिष्यन्ति क्रि. अमोक्षयिष्यत् अमोक्षयिष्यताम् अमोक्षयिष्यन् आत्मनेपद व. मोक्षयते मोक्षयेते मोक्षयन्ते स. मोक्षयेत मोक्षयेयाताम् मोक्षयेरन् प. मोक्षयताम् मोक्षयेताम् मोक्षयन्ताम् ह्य. अमोक्षयत अमोक्षयेताम् अमोक्षयन्त अ. अमुमोक्षत अमुमोक्षेताम अमुमोक्षन्त प. मोक्षयाञ्चक्रे मोक्षयाञ्चक्राते मोक्षयाञ्चक्रिरे आ. मोक्षयिषीष्ट मोक्षयिषीयास्ताम् मोक्षयिषीरन् श्व. मोक्षयिता मोक्षयितारौ मोक्षयितारः भ. मोक्षयिष्यते मोक्षयिष्येते मोक्षयिष्यन्ते क्रि. अमोक्षयिष्यत अमोक्षयिष्येताम् अमोक्षयिष्यन्त १७६७ लोकृण (लोक्) भासार्थः । ६१२ लाकृड्वदूपाणि। १७६८ तर्कण् (त) भासार्थः । परस्मैपद व. तर्कयति तर्कयतः तर्कयन्ति स. तर्कयेत् तर्कयेताम् तर्कयेयुः प. तर्कयत्/तर्कयतात् तर्कयताम् तर्कयन्तु ह्य. अतर्कयत् अतर्कयताम् अतर्कयन् अ. अततर्कत् अततर्कताम् अततर्कन् प. तर्कयाञ्चकार तर्कयाञ्चक्रतुः तर्कयाञ्चक्रुः आ. तात् तास्ताम् तासुः श्व. तर्कयिता तर्कयितारौ तर्कयितार: भ. तर्कयिष्यति तर्कयिष्यतः तर्कयिष्यन्ति क्रि. अतर्कयिष्यत् अतर्कयिष्यताम् अतर्कयिष्यन आत्मनेपद व. तर्कयते तर्कयेते तर्कयन्ते स. तर्कयेत तर्कयेयाताम् तर्कयेरन् प. तर्कयताम् तर्कयेताम् तर्कयन्ताम् ह्य. अतर्कयत अतर्कयेताम् अतर्कयन्त अ. अततर्कत अततर्कताम अततर्कन्त प. तर्कयाञ्चक्रे तर्कयाञ्चक्राते तर्कयाञ्चक्रिरे आ. तर्कयिषीष्ट तर्कयिषीयास्ताम् तर्कयिषीरन् श्व. तर्कयिता तर्कयितारौ तर्कयितार: भ. तर्कयिष्यते तर्कयिष्येते तर्कयिष्यन्ते क्रि. अतर्कयिष्यत अतर्कयिष्येताम् अतर्कयिष्यन्त १७६९ रघुण् (रड्य्) भासार्थः । ६३७ रघुड्वद्रूपाणि । १७७० लघुण (लय्) भासार्थः । ६३८ लघुड्वद्रूपाणि । १७७१ लोच (लोच्) भासार्थः । ६४६ लोड्वद्रूपाणि । १७७२ विछण् (विच्छ) भासार्थः । आयरहित १३४३ ___ विछत्वदूपाणि । अणिजन्ताभ्यां पणिपनिभ्यां साहचर्यादजिन्तविच्छेरेघायप्राप्ते: १७७३ अजुण (अङ्ग्) भासार्थः । १४२८ अञ्जौप्वदूपाणि । १७७४ तुजुण् (तुङ्ग्) भासार्थः । १६१ तुजुवद्रूपाणि । १७७५ पिजुण् (पिञ्च) भासार्थः । १११० पिजकिवद्रपाणि । १७७६ लजुण (लङ्ग) भासार्थः । ११५ लजुवद्रूपाणि । १७७७ लुजु (लुङ्) भासार्थः । परस्मैपद व. लुञ्जयति लुञ्जयतः लुञ्जयन्ति स. लुञ्जयेत् लुञ्जयेताम् लुञ्जयेयुः प. लुञ्जयतु/लुञ्जयतात् लुञ्जयताम् लुञ्जयन्तु ह्य. अलुञ्जयत् अलुञ्जयताम् अलुञ्जयन् अ. अलुलुञ्जत् अलुलुञ्जताम् अलुलुञ्जन् प. लुञ्जयाञ्चकार लुञ्जयाञ्चक्रतुः लुञ्जयाञ्चक्रुः आ. लुङ्ग्यात् लुज्यास्ताम् लुज्यासुः श्व. लुञ्जयिता लुञ्जयितारौ लुञ्जयितारः भ. लुञ्जयिष्यति लुञ्जयिष्यतः लुञ्जयिष्यन्ति क्रि. अलुञ्जयिष्यत् अलुञ्जयिष्यताम् अलुञ्जयिष्यन् गुन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy