SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 643 आत्मनेपद अ. अजघण्टत अजघण्टेताम अजघण्टन्त व. लुञ्जयते लुञ्जयेते लुजयन्ते प. घण्टयाञ्चक्रे घण्टयाञ्चक्राते घण्टयाञ्चक्रिरे स. लुञ्जयेत लुञ्जयेयाताम् लुञ्जयेरन् आ. घण्टयिषीष्ट घण्टयिषीयास्ताम् घण्टयिषीरन् प. लुञ्जयताम् लुञ्जयेताम् लुञ्जयन्ताम् श्व. घण्टयिता घण्टयितारौ घण्टयितारः ह्य. अलुञ्जयत अलुञ्जयेताम् अलुञ्जयन्त भ. घण्टयिष्यते घण्टयिष्येते घण्टयिष्यन्ते अ. अलुलुञ्जत अलुलुञ्जेताम अलुलुञ्जन्त क्रि. अघण्टयिष्यत अघण्टयिष्येताम् अघण्टयिष्यन्त प. लुञ्जयाञ्चक्रे लुञ्जयाञ्चक्राते लुञ्जयाञ्चक्रिरे १७८४ वृतण् (वृत्) भासार्थः। ९५५ वृत्वदूपाणि । आ. लुञ्जयिषीष्ट लुञ्जयिषीयास्ताम् लुञ्जयिषीरन् १७८५ पुथण् (पुथ्) भासार्थः । ११५४ पुथच्वदूपाणि । २. लुञ्जयिता लुञ्जयितारौ लुञ्जयितारः १७८६ नदण् (नद्) भासार्थः । २९९ णदवद्रूपाणि । भ. लुञ्जयिष्यते लुञ्जयिष्येते लुञ्जयिष्यन्ते १७८७ वृधण् (वृथ्) भासार्थः । ९५७ वृध्ड्वदूपाणि । क्रि, अलुञ्जयिष्यत अलुञ्जयिष्येताम् अलुञ्जयिष्यन्त १७८८ गुपण (गुप्) भासार्थः । ६५४ गुपच्वद्रूपाणि । १७७८ भजुण (भङ्ग्) भासार्थः। १४८६ भञ्जोप्वद्रूपाणि । १७८९ धूपण (धूप) भासार्थः । अयरहित ३३४ १७७९ पटण् (पट्) भासार्थः । १९५ पटवद्रूपाणि। । धूपवद्रूपाणि। अणिजन्ताभ्यां पणिपनिभ्यां १७८० पटण (पट) भासार्थः । १४४१ पटत्वद्वपाणि। | साहचर्यादणिजन पेरेवायप्राप्तेः । १७९० कुपण (कुप) १७८१ लुटण् (लुट्) भासार्थः । १९० लुटवद्रूपाणि । भासार्थः । ११९१ कुपच्वद्रूपाणि । १७८२ घटण् (घट्) भासार्थः । १७२७ घटण्वद्रूपाणि । १७९१ चीवण (चीव्) भासार्थः । १७८३ घटुण् (घण्ट्) भासार्थः । परस्मैपद परस्मैपद व. चीवयति चीवयतः चीवयन्ति व. घण्टयति घण्टयतः घण्टयन्ति स. चीवयेत् चीवयेताम् चीवयेयुः स. घण्टयेत् घण्टयेताम् घण्टयेयुः प. चीवयतु/चीवयतात् चीवयताम् चीवयन्तु प. घण्टयतु/घण्टयतात् घण्टयताम् घण्टयन्तु ह्य. अचीवयत् अचीवयताम् अचीवयन् ह्य. अघण्टयत् अघण्टयताम् अघण्टयन् अ. अचीचिवत् अचीचिवताम् अचीचिवन् अ. अजघण्टत् अजघण्टताम् अजघण्टन् प. चीवयाञ्चकार चीवयाञ्चक्रतुः चीवयाञ्चक्रुः प. घण्टयाञ्चकार घण्टयाञ्चक्रतुः घण्टयाञ्चक्रुः आ. चीव्यात् चीव्यास्ताम् आ, घण्ट्यात् घण्ट्यास्ताम् घण्ट्यासुः श्व. चीवयिता चीवयितारौ चीवयितार: श्रु. घण्टयिता घण्टयितारौ घण्टयितार: भ. चीवयिष्यति चीवयिष्यतः चीवयिष्यन्ति भ. घण्टयिष्यति घण्टयिष्यतः घण्टयिष्यन्ति क्रि. अचीवयिष्यत अचीवयिष्यताम् अचीवयिष्यन् क्रि. अघण्टयिष्यत् अघण्टयिष्यताम् अघण्टयिष्यन् आत्मनेपद आत्मनेपद व. चीवयते चीवयेते चीवयन्ते व. घण्टयते घण्टयेते घण्टयन्ते स. चीवयेत चीवयेयाताम् चीवयेरन स. घण्टयेत घण्टयेयाताम् घण्टयेरन् प. चीवयताम् चीवयेताम् चीवयन्ताम् प. घण्टयताम् घण्टयेताम् घण्टयन्ताम् ह्य. अचीवयत अचीवयेताम् अचीवयन्त ह्य. अघण्टयत अघण्टयेताम् अघण्टयन्त अ. अचीचिवत अचीचिवेताम अचीचिवन्त चीव्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy