________________
644
धातुरत्नाकर द्वितीय भाग
त्रस्यासुः
प. चीवयाञ्चके चीवयाञ्चक्राते चीवयाञ्चक्रिरे आ. चीवयिषीष्ट चीवयिषीयास्ताम चीवयिषीरन श्व. चीवयिता चीवयितारौ चीवयितारः भ. चीवयिष्यते चीवयिष्येते चीवयिष्यन्ते क्रि. अचीवयिष्यत अचीवयिष्येताम् अचीवयिष्यन्त १७९२ दशुण् (दंश्) भासार्थः । ४९६ दंशंवद्रूपाणि । १७९३ कुशुण (कुंश्) भासार्थः ।
परस्मैपद व. कुंशयति कुंशयतः कुंशयन्ति स. कुंशयेत् कुंशयेताम् कुंशयेयुः प. कुंशयतु/कुंशयतात् कुंशयताम् कुंशयन्तु ह्य. अकुंशयत् अकुंशयताम् अकुंशयन् अ. अचुकुंशत् अचुकुंशताम् अचुकुंशन् प. कुंशयाञ्चकार कुंशयाञ्चक्रतुः कुंशयाञ्चक्रुः आ. कुंश्यात् कुंश्यास्ताम् कुंश्यासुः श्व. कुंशयिता
कुंशयितारौ
कुंशयितारः भ. कुंशयिष्यति कुंशयिष्यतः कुंशयिष्यन्ति क्रि. अकुंशयिष्यत् अकुंशयिष्यताम् अकुंशयिष्यन्
आत्मनेपद व. कुंशयते कुंशयेते कुंशयन्ते स. कुंशयेत कुंशयेयाताम् कुंशयेरन् प. कुंशयताम् कुंशयेताम् कुंशयन्ताम् ह्य. अकुंशयत अकुंशयेताम् अकुंशयन्त अ. अचुकुंशत अचुकुंशेताम अचुकुंशन्त प. कुंशयाञ्चक्रे कुंशयाञ्चक्राते कुंशयाञ्चक्रिरे आ. कुंशयिषीष्ट कुंशयिषीयास्ताम् कुंशयिषीरन् श्. कुंशयिता कुंशयितारौ कुंशयितार: भ. कुंशयिष्यते कुंशयिष्येते कुंशयिष्यन्ते क्रि. अकुंशयिष्यत अकुंशयिष्येताम् अकुंशयिष्यन्त १७९४ त्रसुण् (त्रंस्) भासार्थः ।
परस्मैपद व. सयति
सयतः सयन्ति स. सयेत्
सयेयुः प. बंसयतु/त्रंसयतात् त्रंसयताम्
सयन्तु
ह्य. अत्रंसयत् अत्रंसयताम् अत्रंसयन् अ. अतत्रंसत् अतत्रंसताम् अतत्रंसन् प. सयाञ्चकार सयाञ्चक्रतुः त्रंसयाञ्चक्रुः आ. स्यात्
स्यास्ताम् श्व. त्रंसयिता त्रंसयितारौ त्रंसयितारः भ. त्रंसयिष्यति त्रंसयिष्यतः उंसयिष्यन्ति क्रि. अत्रंसयिष्यत् अत्रंसयिष्यताम् अत्रंसयिष्यन्
आत्मनेपद व. त्रंसयते
सयेते
सयन्ते स. सयेत त्रंसयेयाताम् त्रंसयेरन् प. बंसयताम् त्रंसयेताम् त्रंसयन्ताम् ह्य. अत्रंसयत अत्रंसयेताम् अत्रंसयन्त अ. अतत्रंसत अतत्रंसेताम अतत्रंसन्त प. सयाञ्चके त्रंसयाञ्चक्राते त्रंसयाञ्चक्रिरे आ. त्रंसयिषीष्ट त्रंसयिषीयास्ताम् त्रंसयिषीरन् श्व. त्रंसयिता त्रंसयितारौ त्रंसयितारः भ. त्रंसयिष्यते त्रंसयिष्येते उंसयिष्यन्ते क्रि. अत्रंसयिष्यत अत्रंसयिष्येताम् अत्रंसयिष्यन्त १७९५ पिसुण (पिस्) भासार्थः ।
परस्मैपद व. पिंसयति पिंसयतः पिंसयन्ति स. पिंसयेत् पिंसयेताम्
पिंसयेयुः प. पिंसयतु/पिंसयतात् पिंसयताम्
पिंसयन्तु ह्य. अपिंसयत् अपिंसयताम् अपिंसयन् अ. अपिपिसत् अपिपिसताम् अपिपिसन् प. पिंसयाञ्चकार पिंसयाञ्चक्रतुः पिंसयाञ्चक्रुः आ. पिस्यात् पिस्यास्ताम् पिस्यासुः श्व. पिंसयिता पिंसयितारौ पिंसयितार: | भ. पिंसयिष्यति पिंसयिष्यतः पिंसयिष्यन्ति क्रि. अपिंसयिष्यत्
अपिंसयिष्यताम् अपिंसयिष्यन्
आत्मनेपद व. पिंसयते पिंसयेते पिंसयन्ते स. पिंसयेत पिंसयेयाताम्
पिंसयेरन् प. पिंसयताम्
पिंसयेताम् पिंसयन्ताम्
त्रंसयेताम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org