SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 645 दंस्यासुः ह्य. अपिंसयत अपिंसयेताम् अपिंसयन्त अ. अपिपिंसत अपिपिसेताम अपिपिसन्त प. पिंसयाञ्चके पिंसयाश्चक्राते पिंसयाञ्चक्रिरे आ. पिंसयिषीष्ट पिंसयिषीयास्ताम् पिंसयिषीरन् श्व. पिंसयिता पिंसयितारौ पिंसयितार: भ. पिंसयिष्यते पिंसयिष्येते पिंसयिष्यन्ते क्रि. अपिंसयिष्यत अपिंसयिष्येताम अपिंसयिष्यन्त १७९६ कुसुण् (कुंस्) भासार्थः । परस्मैपद व. कुंसयति कुंसयतः कुंसयन्ति स. कुंसयेत् कुंसयेताम् कुंसयेयुः प. कुंसयतु/कुंसयतात् कुंसयताम् । कुंसयन्तु ह्य. अकुंसयत् अकुंसयताम् अकुंसयन् अ. अचुकुंसत् अचुकुंसताम् अचुकुंसन् प. कुंसयाञ्चकार कुंसयाञ्चक्रतुः कुंसयाञ्चक्रुः आ. कुंस्यात् कुंस्यास्ताम् कुंस्यासुः श्व. कुंसयिता कुंसयितारौ कुंसयितारः भ. कुंसयिष्यति कुंसयिष्यतः कुंसयिष्यन्ति क्रि. अकुंसयिष्यत् अकुंसयिष्यताम् अकुंसयिष्यन् आत्मनेपद व. कुंसयते कुंसयेते कुंसयन्ते स. कुंसयेत कुंसयेयाताम् कुंसयेरन् प. कुंसयताम् कुंसयेताम् कुंसयन्ताम् ह्य. अकुंसयत अकुंसयेताम् अकुंसयन्त अ. अचुकुंसत अचुकुंसेताम अचुकुंसन्त प. कुंसयाञ्चक्रे कुंसयाञ्चक्राते कुंसयाञ्चक्रिरे आ. कुंसयिषीष्ट कुंसयिषीयास्ताम् कुंसयिषीरन् श्व. कुंसयिता कुंसयितारौ कुंसयितार: 'भ. कुंसयिष्यते कुंसयिष्येते कुंसयिष्यन्ते क्रि. अकुंसयिष्यत अकुंसयिष्येताम् अकुंसयिष्यन्त १७९७ दसुण् (दंस्) भासार्थः । परस्मैपद व. दंसयति दंसयन्ति स. दंसयेत् दंसयेताम् दंसयेयुः प. दंसयतु/दंसयतात् दंसयताम् दंसयन्तु ह्य. अदंसयत् अदंसयताम् अदंसयन् अ. अददंसत् अददंसताम् अददंसन् प. दंसयाञ्चकार दंसयाञ्चक्रतुः दंसयाञ्चक्रुः आ. दंस्यात् दंस्यास्ताम् श्व. दंसयिता दंसयितारौ दंसयितार: | भ. दंसयिष्यति दंसयिष्यतः दंसयिष्यन्ति क्रि. अदंसयिष्यत् अदंसयिष्यताम् अदंसयिष्यन् आत्मनेपद व. दंसयते दंसयेते दंसयन्ते स. दंसयेत दंसयेयाताम् दंसयेरन् प. दंसयताम् दंसयेताम् दंसयन्ताम् ह्य. अदंसयत अदंसयेताम् अदंसयन्त अ. अददंसत अददंसेताम अददंसन्त प. दंसयाञ्चके दंसयाञ्चक्राते दंसयाञ्चक्रिरे आ. दंसयिषीष्ट दंसयिषीयास्ताम् दंसयिषीरन् श्व. दंसयिता दंसयितारौ दंसयितार: भ. दंसयिष्यते दंसयिष्येते दंसयिष्यन्ते क्रि. अदंसयिष्यत अदंसयिष्येताम् अदंसयिष्यन्त १७९८ बर्हण (बर्ह) भासार्थः । ८६२ वर्हिवद्रूपाणि । १७९९ बृहुण् (बृह) भासार्थः । ५६० बृहुवद्रूपाणि। १८०० वल्हण (वल्ह) भासार्थः । ८६३ वल्हिवद्रूपाणि । १८०१ अहुण् (अंह्) भासार्थः । ८५८ अह्वद्रूपाणि । १८०२ वहुण् (वंह) भासार्थः । परस्मैपद व. वंहयति वंहयतः वंहयन्ति स. वंहयेत् वंहयेताम् प. वंहयतु/वंहयतात् वंहयताम् वंहयन्तु ह्य. अवंहयत् अवंहयताम् अवंहयन् अ. अववंहत् अववंहताम् अवहन् प. वंहयाञ्चकार वंहयाञ्चक्रतुः वंहयाञ्चक्रुः आ. वंह्यात् वंह्यास्ताम् श्व. वंहयिता वंहयितारौ वंहयितारः भ. वंहयिष्यति वंहयिष्यतः वंहयिष्यन्ति वंहयेयुः वह्यासुः दंसयतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy