SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ 646 धातुरत्नाकर द्वितीय भाग वंहयेते क्रि. अवंहयिष्यत् अवंहयिष्यताम् अवंहयिष्यन् आत्मनेपद व. वंहयते वंहयन्ते स. वंहयेत वंहयेयाताम् वंहयेरन् प. वंहयताम् वंहयेताम् वंहयन्ताम् ह्य. अवंहयत अवंहयेताम् अवंहयन्त अ. अववंहत अवहेताम अवहन्त प. वंहयाञ्चके वंहयाञ्चक्राते वंहयाञ्चक्रिरे आ. वंहयिषीष्ट वंहयिषीयास्ताम् वंहयिषीरन् श्व. वंहयिता वंहयितारौ वंहयितारः भ. वंहयिष्यते वंहयिष्येते वंहयिष्यन्ते क्रि. अवंहयिष्यत अवंहयिष्येताम् अवंहयिष्यन्त १८०३ महुण् (मह्) भासार्थः । महुङ् ८७४ वदूपाणि । १८०४ युणि (युण) जुगुप्सायाम्। युक् ११५१ वद्रूपाणि । १८०५ गृणि (ग) विज्ञाने । गू १९ वद्रूपाणि । १८०६ वञ्चिण (वञ्) प्रलम्भने। वञ् १०६ वद्रूपाणि । १८०७ कुटिण (कुट) प्रतापने । कुटत् १४२६ वद्रूपाणि । __१८०८ मदिण् (मद्) तृप्तियोगे। परस्मैपद व, मादयति मादयत: मादयन्ति स. मादयेत् मादयेताम् मादयेयुः प. मादयतु/मादयतात् मादयताम् मादयन्तु ह्य. अमादयत् अमादयताम् अमादयन् अ. अमीमदत् अमीमदताम् अमीमदन् प. मादयाञ्चकार मादयाञ्चक्रतुः मादयाञ्चक्रुः आ. मादयात् मादयास्ताम् मादयासुः श्व. मादयिता मादयितारौ मादयितारः भ. मादयिष्यति मादयिष्यतः मादयिष्यन्ति क्रि. अमादयिष्यत् अमादयिष्यताम् अमादयिष्यन् आत्मनेपद व. मादयते मादयेते मादयन्ते स. मादयेत मादयेयाताम् मादयेरन् प. मादयताम् मादयेताम् मादयन्ताम् ह्य. अमादयत अमादयेताम् अमादयन्त अ. अमीमदत अमीमदेताम अमीमदन्त प. मादयाञ्चक्रे मादयाञ्चक्राते मादयाञ्चक्रिरे आ. मादयिषीष्ट मादयिषीयास्ताम् मादयिषीरन् श्व. मादयिता मादयितारौ मादयितारः भ, मादयिष्यते मादयिष्येते मादयिष्यन्ते क्रि. अमादयिष्यत अमादयिष्येताम् अमादयिष्यन्त १८०२ विदिण (विद) चेतनाख्याननिवासेष। विदक १०९९ वद्रूपाणि। १८१० मनिण (मन्) स्तम्भे । मनिंच १२६३ वद्रूपाणि । १८११ बलिण् (बल्) आभण्डने । बल ९७९ वद्रूपाणि । १८१२ भलिण् (भल्) आभण्डने । भलि ८१२ वद्रूपाणि । १८ १३ दिविण् (दिव्) परिकजने । दिव्च् ११४४ वदूपाणि । १८१४ वृषिण (वृष्) शक्तिबन्धे । वृष ५२० वद्रूपाणि । १८१५ कुत्सिण (कुत्स्) अवक्षेपे । परस्मैपद व. कुत्सयति कुत्सयतः कुत्सयन्ति स. कुत्सयेत् कुत्सयेताम् कुत्सयेयुः प. कुत्सयतु/कुत्सयतात्कुत्सयताम् कुत्सयन्तु ह्य. अकुत्सयत् अकुत्सयताम् अकुत्सयन् अ. अचुकुत्सत् अचुकुत्सताम् अचुकुत्सन् प. कुत्सयाञ्चकार कुत्सयाञ्चक्रतुः कुत्सयाञ्चक्रुः आ. कुत्स्यात् कुत्स्यास्ताम् कुत्स्यासुः श्व. कुत्सयिता कुत्सयितारौ कुत्सयितार: भ. कुत्सयिष्यति कुत्सयिष्यतः कुत्सयिष्यन्ति क्रि. अकुत्सयिष्यत् अकुत्सयिष्यताम् अकुत्सयिष्यन् आत्मनेपद व. कुत्सयते कुत्सयेते स. कुत्सयेत कुत्सयेयाताम् कुत्सयेरन् प. कुत्सयताम् कुत्सयेताम् कुत्सयन्ताम् ह्य. अकुत्सयत अकुत्सयेताम् अकुत्सयन्त अ. अचुकुत्सत अचुकुत्सेताम अचुकुत्सन्त प. कुत्सयाञ्चक्रे कुत्सयाञ्चक्राते कुत्सयाञ्चक्रिरे आ. कुत्सयिषीष्ट कुत्सयिषीयास्ताम् कुत्सयिषीरन् श्व. कुत्सयिता कुत्सयितारौ कुत्सयितारः मा कुत्सयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy