SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) भ. कुत्सयिष्यते क्रि. अकुत्सयिष्यत १८१६ लक्षिण (लक्ष्) आलोचने । १७१९ क्षीणपाणि । १८१७ हिष्किण् (हिष्क्) हिंसायाम् । परस्मैपद व. हिष्कयति हिष्कयतः स. हिष्कयेत् हिष्कयेताम् प. हिष्कयतु/हिष्कयतात् हिष्कयताम् ह्य. अहिष्क अहिष्कयताम् अ. अजिहिष्कत् अजिहिष्कताम् प. हिष्कयाञ्चकार हिष्कयाञ्चक्रतुः आ. हिष्क्यात् हिष्क्यास्ताम् व. हिष्कयिता हिष्कयितारौ हिष्कयिष्यतः भ. हिष्कयिष्यति क्रि. अहिष्कयिष्यत् व. हिष्कयते स. हिष्कयेत प. हिष्कयताम् ह्य. अहिष्कयत अ. अजिहिष्कत प. हिष्कयाञ्चक्रे आ. हिष्कयिषीष्ट श्र. हिष्कयिता भ. हिष्कयिष्यते क्रि. अहिष्कयिष्यत कुत्सयिष्ये कुत्सयिष्यन्ते अकुत्सयिष्येताम् अकुत्सयिष्यन्त व. किष्कयति स. किष्कयेत् Jain Education International अहिष्कयन् अजिहिष्कन् हिष्कयाञ्चक्रुः हिष्क्यासुः हिष्कयितारः हिष्कयिष्यन्ति अहिष्कयिष्यताम् अहिष्कयिष्यन् आत्मनेपद हिष्कयेते हिष्कयेयाताम् हाम् अहिष्कयेताम् अजिहिष्केताम हिष्कयाञ्चक्राते १८१८ किष्कण् (किष्क्) हिंसायाम् । परस्मैपद किष्कयतः किष्कयेताम् प. किष्कयतु / किष्कयतात् किष्कयताम् ह्य. अकिष्कयत् अ. अचिकिष्कत् हिष्कयन्ति हिष्कयेयुः हिष्कयन्तु अकिष्कयताम् अचिकिष्कताम् प. किष्कयाञ्चकार आ. किष्क्यात् श्व. किष्कयिता भ. किष्कयिष्यति क्रि. अकिष्कयिष्यत् हिष्कयन्ते हिष्कयेरन् हिष्कयन्ताम् अ. अनिनिष्कत् अहिष्कयन्त अजिहिष्कन्त ह्य. अनिष्कयत् हिष्कयाञ्चक्रिरे हिष्कयिषीयास्ताम् हिष्कयिषीरन् प. निष्कयाञ्चकार हिष्कयितार: आ. निष्क्यात् हिष्कयिष्येते हिष्कयिष्यन्ते श्व. निष्कयिता अहिष्कयिष्येताम् अहिष्कयिष्यन्त भ. निष्कयिष्यति हिष्कयितारौ क्रि. अनिष्कयिष्यत् व. किष्कयते स. किष्कयेत प. किष्कयताम् ह्य. अकिष्कयत अ. अचिकिष्कत प. किष्कयाञ्चक्रे आ. किष्कयिषीष्ट श्व. किष्कयिता भ. किष्कयिष्यते क्रि. अकिष्कयिष्यत १८१९ निष्कण् (निष्क्) परिमाणे । किष्कयन्ति व. निष्कयते किष्कयेयुः स. निष्कयेत प. निष्कयताम् किष्कयन्तु अकिष्कन् ह्य. अनिष्कयत अचिकिष्कन् अ. अनिनिष्कत किष्कयाञ्चक्रतुः किष्कयाञ्चक्रुः किष्क्यासुः किष्क्यास्ताम् किष्कयितारौ किष्कयितार: किष्कयिष्यतः किष्कयिष्यन्ति अकिष्कयिष्यताम् अकिष्कयिष्यन् आत्मनेपद किष्कयेते For Private & Personal Use Only किष्कयन्ते किष्कयेयाताम् किष्कयेरन् किष्कयेताम् किष्कयन्ताम् अकिष्कयेताम् अकिष्कयन्त अचिकिष्केताम अचिकिष्कन्त किष्कयाञ्चक्राते किष्कयाञ्चक्रिरे किष्कयिषीयास्ताम् किष्कयिषीरन् किष्कयितारौ किष्कयितारः किष्कयिष्येते किष्कयिष्यन्ते अकिष्कयिष्येताम् अकिष्कयिष्यन्त परस्मैपद व. निष्कयति निष्कयतः निष्कयन्ति स. निष्कयेत् निष्काम् निष्कयेयुः प. निष्कयतु/निष्कयतात् निष्कयताम् निष्कयन्तु अनिष्कयताम् अनिष्कयन् अनिनिष्कताम् अनिनिष्कन् निष्कयाञ्चक्रतुः निष्कयाञ्चक्रुः निष्क्यास्ताम् निष्क्यासुः निष्कयितारौ निष्कयितार: निष्कयिष्यतः निष्कयिष्यन्ति अनिष्कयिष्यताम् अनिष्कयिष्यन् आत्मनेपद निष्कयेते 647 निष्कयेयाताम् निष्कयेताम् अनिष्कयेताम् अनिनिष्केताम निष्कयन्ते निष्कयेरन् निष्कयन्ताम् अनिष्कयन्त अनिनिष्कन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy