________________
648
धातुरत्नाकर द्वितीय भाग
कूणयेते
कूणयन्ते
प. निष्कयाञ्चके निष्कयाञ्चक्राते निष्कयाञ्चक्रिरे | स. कूणयेत् कूणयेताम् कूणयेयुः आ. निष्कयिषीष्ट निष्कयिषीयास्ताम् निष्कयिषीरन् | प. कूणयतु/कूणयतात् कूणयताम् कूणयन्तु श्व. निष्कयिता निष्कयितारौ निष्कयितार: ह्य. अकूणयत् अकूणयताम् अकूणयन् भ. निष्कयिष्यते निष्कयिष्येते निष्कयिष्यन्ते अ. अचूकुणत् अचूकुणताम् अचूकुणन् क्रि. अनिष्कयिष्यत अनिष्कयिष्येताम् अनिष्कयिष्यन्त
| प. कूणयाञ्चकार कूणयाञ्चक्रतुः कूणयाञ्चक्रुः १८२० तर्जिण् (त) संतर्जने । तर्ज १५६ वद्रूपाणि । आ. कूणयात् कूणयास्ताम् कूणयासुः १८२१ कूटिण् (कूट) अप्रमादे । श्व. कूणयिता कूणयितारौ कूणयितारः परस्मैपद
भ. कूणयिष्यति कूणयिष्यतः कूणयिष्यन्ति व. कूटयति कूटयतः कूटयन्ति
क्रि. अकूणयिष्यत् अकूणयिष्यताम् अकूणयिष्यन् स. कूटयेत् कूटयेताम् कूटयेयुः
आत्मनेपद प. कूटयतु/कूटयतात् कूटयताम् कूटयन्तु
व. कूणयते ह्य. अकूटयत् अकूटयताम् अकूटयन्
स. कूणयेत
कूणयेयाताम् कूणयेरन् अ. अचूकुटत् अचूकुटताम् अचूकुटन्
प. कूणयताम् कूणयेताम् कूणयन्ताम् प. कूटयाञ्चकार कूटयाञ्चक्रतुः कूटयाञ्चक्रुः
ह्य. अकूणयत अकूणयेताम् अकूणयन्त आ. कूट्यात् कूट्यास्ताम् कूट्यासुः
अ. अचूकुणत अचूकुणेताम अचूकुणन्त श्व. कूटयिता कूटयितारौ कूटयितार: प. कूणयाञ्चक्रे कूणयाञ्चक्राते कूणयाञ्चक्रिरे भ. कूटयिष्यति कूटयिष्यतः कूटयिष्यन्ति
आ. कूणयिषीष्ट कूणयिषीयास्ताम् कूणयिषीरन् क्रि. अकूटयिष्यत् अकूटयिष्यताम् अकूटयिष्यन्
श्व. कूणयिता
कूणयितारः आत्मनेपद
भ. कूणयिष्यते
कूणयिष्येते व. कूटयते कूटयेते कूटयन्ते
क्रि. अकूणयिष्यत अकूणयिष्येताम् अकूणयिष्यन्त स. कूटयेत
कूटयेयाताम् कूटयेरन् १८२५ तूणिण (तूण) पूरणे । तूणिण १६४२ वद्रूपाणि । प. कूटयताम् कूटयेताम् कूटयन्ताम्
१८२६ भूणिण (भ्रूण) आशंसायाम् । ह्य. अकूटयत अकूटयेताम् अकूटयन्त
परस्मैपद अ. अचूकुटत अचूकूटेताम अचूकुटन्त व. भ्रूणयति भ्रूणयत: प. कूटयाञ्चके कूटयाञ्चक्राते कूटयाञ्चक्रिरे स. भ्रूणयेत् भ्रूणयेताम् भ्रूणयेयुः आ. कूटयिषीष्ट कूटयिषीयास्ताम् कूटयिषीरन् प. भ्रूणयतु/भ्रूणयतात् भ्रूणयताम् भ्रूणयन्तु श्व. कूटयिता कूटयितारौ कूटयितारः ह्य. अभ्रूणयत् अभ्रूणयताम् अभ्रूणयन् भ. कूटयिष्यते कूटयिष्येते कूटयिष्यन्ते
अ. अबुभ्रुणत् अबुभ्रुणताम् अबुभ्रुणन् क्रि. अकूटयिष्यत अकूटयिष्येताम् अकूटयिष्यन्त
प. भ्रूणयाञ्चकार भ्रूणयाञ्चक्रतुः भ्रूणयाञ्चक्रुः १८२२ टिण (त्रुट) छेदने । त्रटत १४३७ वदूपाणि ।
आ. भ्रूण्यात् भ्रूण्यास्ताम् भ्रूण्यासुः १८२३ शठिण (श) श्लाघायम् । शठ २२२ वद्रूपाणि । श्व. भ्रूणयिता भ्रूणयितारी भ्रूणयितार: १८२४ कूणिण (कूण) सङ्कोचने । भ. भ्रूणयिष्यति भ्रूणयिष्यतः
भ्रूणयिष्यन्ति परस्मैपद
क्रि. अभ्रूणयिष्यत् अभ्रूणयिष्यताम् अभ्रूणयिष्यन् व. कूणयति कूणयत: कूणयन्ति
कूणयितारौ
कूणयिष्यन्ते
भ्रूणयन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org