SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ 626 १६६० बुधुण् (बुध) हिंसायाम् । परस्मैपद व. बुन्धयति स. बुन्धयेत् प. बन्ध्यतुः चुन्धयतात् बुन्धयताम् हा. अनुन्धयत् अबुन्धयताम् अ. अबुबुन्धत् अबुबुन्धताम् प. बुन्धयाञ्चकार बुन्धयाञ्चक्रतुः आ. बुन्ध्यात् बुन्ध्यास्ताम् श्व. बुन्धयिता बुन्धयितारौ बुन्धयिष्यतः भ. बुधयिष्यति क्रि. अबुन्धयिष्यत् व. बुन्धयते स. बन्धयेत प. बुन्धयताम् ह्य. अबुन्धयत अ. अबुबुन्धत प. बुन्धयाञ्चक्रे आ. बुन्धयिषीष्ट श्र. बुन्धयिता भ. बुधयिष्यते कि अनुन्धयिष्यन बुन्धयन्ति बुन्धयेयुः बुन्धयन्तु अबुन्धयन् अबुबुन्धन् बुन्धयाञ्चक्रुः बुन्ध्यासुः बुन्धयितार: बुधयिष्यन्ति अबुन्धयिष्यताम् अबुन्धयिष्यन् आत्मनेपद बुन्धयेते बुधयेयाताम् बुधयेताम् अबुन्धयेताम् बुबुधे बुधयाञ्च अ. अववर्धत् प. वर्धयाञ्चकार आ. वर्ध्यात् श्व. वर्धयिता भ. वर्धयिष्यति बुन्धयतः बुन्धयेताम् १६६१ वर्धण् (वर्ष्) छेदनपूरणयोः । परस्मैपद Jain Education International व. वर्धयति वर्धयतः म. वर्धयेत् वर्धयेताम् प. वर्धयतु/वर्धयतात् वर्धयताम् ह्य अवर्धयत् अवर्धयताम् अववर्धताम् बुन्धवितारौ बुधयितार: तुन्धवियेत बुधयिष्यन्ते अबुन्धयिष्येताम् अबुन्धयिष्यन्त क्रि. अवर्धयिष्यत् व. वर्धयते स. वर्धयेत प. वर्धयताम् ह्य. अवर्धयत बुधयन्ते बुन्धयेरन् बुन्धयन्ताम् अबुन्धयन्त अबुबुन्धन्त बुन्धयाञ्चक्रिरे बुधयिषीयास्ताम् बुन्धयिषीरन् प. गर्धयाञ्चकार वर्धयाञ्चक्रतुः वर्ध्याताम् वर्धयितारौ वर्धयिष्यतः अ. अववर्धत प. वर्धयाञ्चक्रे आ. वर्धयिषीष्ट श्व वर्धयिता भ. वर्धयिष्यते क्रि. अवर्धयिष्यत ह्य. अगर्धयत् अ. अजगर्धत् आ. जर्ध्यात् श्र. गर्भयिता १६६२ गर्धण् (गर्स्) अभिकाङ्क्षायाम् । परस्मैपद भ. गर्धयिष्यति क्रि. अगर्धयिष्यत् व. गर्धयति गर्धयतः स. गर्धयेत् गर्धयेताम् प. गर्धयतु/गर्धयतात् गर्धयताम् अर्धयाम् अजगर्धताम् गर्धयाञ्चक्रतुः जर्ध्याताम् गर्धयितारौ गर्धयिष्यतः वर्धयन्ति व. गर्धयते वर्धयेयुः स. गर्धयेत वर्धयन्तु प. गर्धयताम् अवर्धयन् ह्य. अगर्धयत अववर्धन् अ. अजगर्धत वर्धयाञ्चक्रुः प. गर्धयाञ्चक्रे वर्ध्यासुः आ. गर्धयिषीष्ट श्व. गर्धयिता वर्धयितारः वर्धयिष्यन्ति भ. गर्धयिष्यते अवर्धयिष्यताम् आत्मनेपद वर्धयेते For Private & Personal Use Only वर्धयन्ते वर्धयेरन् वर्धयन्ताम् अर्धाम् अवर्धयन्त अववर्धेताम अववर्धन्त वर्धयाञ्चक्राते वर्धयाञ्चक्रिरे वर्धयिषीयास्ताम् वर्धयिषीरन् वर्धयितार: वर्धयिष्यन्ते अवर्धयिष्येताम् अवर्धयिष्यन्त वर्धयेयाताम् वर्धा वर्धयितारौ वर्धयिष्येते धातुरत्नाकर द्वितीय भाग अवर्धयिष्यन् जर्ध्यासुः गर्धयितारः गर्धयिष्यन्ति अर्धयिष्यताम् अगर्धयिष्यन् आत्मनेपद गर्धयेते गर्धयेयाताम् गर्धयेताम् गर्धयन्ति गर्धयेयुः गर्धयन्तु अगर्धयन् अजगर्धन् गर्धयाञ्चक्रुः गर्धयन्ते गर्धयेरन् गर्धयन्ताम् अगर्धयेताम् अगर्धयन्त अजगर्धेताम अजगर्धन्त गर्धयाञ्चक्राते गर्धयाञ्चक्रिरे गर्धयिषीयास्ताम् गर्धयिषीरन् गर्धयितारः गर्धयिष्यन्ते गर्धयितारौ गर्धयिष्येते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy