SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 625 चोदयन्तु चोद्यासुः चोदयेरन् स. चोदयेत् चोदयेताम् चोदयेयुः प. चोदयतु/चोदयतात् चोदयताम् ह्य. अचोदयत् अचोदयताम् अचोदयन् अ. अचूचुदत् अचूचुदताम् अचूचुदन् प. चोदयाञ्चकार चोदयाञ्चक्रतुः चोदयाञ्चक्रुः आ. चोद्यात् चोद्यास्ताम् श्व. चोदयिता चोदयितारौ चोदयितारः भ. चोदयिष्यति चोदयिष्यतः चोदयिष्यन्ति क्रि. अचोदयिष्यत् अचोदयिष्यताम् अचोदयिष्यन् आत्मनेपद व. चोदयते चोदयेते चोदयन्ते स. चोदयेत चोदयेयाताम् प. चोदयताम् चोदयेताम् चोदयन्ताम् ह्य. अचोदयत अचोदयेताम् अचोदयन्त अ. अचूचुदत अचूचुदेताम अचूचुदन्त प. चोदयाञ्चक्रे चोदयाञ्चक्राते चोदयाञ्चक्रिरे आ. चोदयिषीष्ट चोदयिषीयास्ताम् चोदयिषीरन् श्व. चोदयिता चोदयितारौ चोदयितारः भ. चोदयिष्यते चोदयिष्येते चोदयिष्यन्ते क्रि. अचोदयिष्यत अचोदयिष्येताम अचोदयिष्यन्त १६५७ मिदुण (मिन्द्) स्नेहने । परस्मैपद व. मिन्दयति मिन्दयतः मिन्दयन्ति स. मिन्दयेत् मिन्दयेताम् मिन्दयेयुः प. मिन्दयतु/मिन्दयतात् मिन्दयताम् मिन्दयन्तु ह्य. अमिन्दयत् अमिन्दयताम् अमिन्दयन् अ. अमिमिन्दत् अमिमिन्दताम् अमिमिन्दन् प. मिन्दयाञ्चकार मिन्दयाञ्चक्रतुः मिन्दयाञ्चक्रुः आ. मिन्द्यात् मिन्द्यास्ताम् मिन्द्यासुः श्व. मिन्दयिता मिन्दयितारौ मिन्दयितारः भ. मिन्दयिष्यति मिन्दयिष्यतः मिन्दयिष्यन्ति क्रि. अमिन्दयिष्यत् अमिन्दयिष्यताम् अमिन्दयिष्यन् आत्मनेपद व. मिन्दयते मिन्दयेते मिन्दयन्ते स. मिन्दयेत मिन्दयेयाताम् मिन्दयेरन् प. मिन्दयताम् मिन्दयेताम् मिन्दयन्ताम् ह्य. अमिन्दयत अमिन्दयेताम् अमिन्दयन्त अ. अमिमिन्दत अमिमिन्देताम अमिमिन्दन्त प. मिन्दयाञ्चक्रे मिन्दयाञ्चक्राते मिन्दयाञ्चक्रिरे आ. मिन्दयिषीष्ट मिन्दयिषीयास्ताम् मिन्दयिषीरन् श्व. मिन्दयिता मिन्दयितारौ मिन्दयितार: भ. मिन्दयिष्यते मिन्दयिष्येते मिन्दयिष्यन्ते क्रि. अमिन्दयिष्यत अमिन्दयिष्येताम् अमिन्दयिष्यन्त १६५८. गुर्दण् (गुर्द) निकेतने। पूर्वनिकेतने इति केचित्। पूर्वनिकेतनमाद्यो वासः। ९१ १६५९ छर्दण् (छ) वमने । परस्मैपद व. छर्दयति छर्दयतः छर्दयन्ति स. छर्दयेत् छर्दयेताम् छर्दयेयुः प. छर्दयतु/छर्दयतात् छर्दयताम् छर्दयन्तु ह्य. अच्छर्दयत् अच्छर्दयताम् अच्छर्दयन् अ. अचच्छर्दत् अचच्छर्दताम् अचच्छर्दन् प. छर्दयाञ्चकार छर्दयाञ्चक्रतुः छर्दयाञ्चक्रुः आ. छात् छास्ताम् छासुः श्व. छर्दयिता छर्दयितारौ छर्दयितारः भ. छर्दयिष्यति छर्दयिष्यतः छर्दयिष्यन्ति क्रि. अच्छर्दयिष्यत् अच्छर्दयिष्यताम् अच्छर्दयिष्यन् आत्मनेपद व. छर्दयते छर्दयेते छर्दयन्ते स. छर्दयेत छर्दयेयाताम् छर्दयेरन् प. छर्दयताम् छर्दयेताम् छर्दयन्ताम् ह्य. अच्छर्दयत अच्छर्दयेताम् अच्छर्दयन्त अ. अचच्छर्दत अचच्छर्देताम अचच्छर्दन्त प. छर्दयाञ्चके छर्दयाञ्चक्राते छर्दयाञ्चक्रिरे आ. छर्दयिषीष्ट छर्दयिषीयास्ताम् छर्दयिषीरन् श्व. छर्दयिता छर्दयितारौ छर्दयितारः भ. छर्दयिष्यते छर्दयिष्येते छर्दयिष्यन्ते क्रि. अच्छर्दयिष्यत अच्छदयिष्येताम् अच्छर्दयिष्यन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy