SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ 624 हा अश्राथयत् अ. अशिश्रथत् प. श्राथयाञ्चकार आ. श्राध्यात् श्व. श्राथयिता भ. श्राथयिष्यति क्रि. अश्राथयिष्यत् व. श्राथयते स. श्राथयेत प. श्राथयताम् हा अश्राथयत अ. अशिश्रथत प. श्राथयाञ्चक्रे आ. श्राथयिषीष्ट श्र श्राथयिता भ. श्राथयिष्यते क्रि. अश्राथयिष्यत व. पर्थयति स. पर्थयेत् प. पर्थयतु / पर्थयतात् ह्य अपथयत् अ. अपीपृथत् प. पर्थयाञ्चकार आ. पर्थ्यात् अ. पर्थयता भ. पर्थयष्यति क्रि. अपर्थयिष्यत् व. पर्थयते स. पर्थयेत प. पर्थयताम् अश्राथयताम् अशिश्रथताम् Jain Education International श्राथयाञ्चक्रतुः श्राथयाञ्चक्रुः श्राथ्यास्ताम् श्राथ्यासुः श्राथयितारौ श्राथयितार: श्राथयिष्यतः श्राथयिष्यन्ति अश्राथयिष्यताम् अश्राथयिष्यन् आत्मनेपद श्राथयेते श्राथाताम् श्राथताम् अश्राथताम् अशिश्रथेताम श्राथयाञ्चक्राते श्राथयितारौ श्राथयिष्येते १६५३ पृथग् (पृथ्) प्रक्षेपणे । श्राथयाञ्चक्रिरे श्राथयिषीयास्ताम् श्राथयिषीरन् श्राथयितार: श्राथयिष्यन्ते अश्राथयन् अश्राथयिष्येताम् अश्राथयिष्यन्त परस्मैपद पर्थयतः श्राथयन्ते श्राथयेरन् श्राथयन्ताम् अश्राथयन्त अशिश्रथन्त पर्थम् पर्थयताम् अपर्थयताम् अपीपृथताम् पर्थयाञ्चक्रतुः पर्थ्यास्ताम् पर्थयितारौ पर्थयिष्यतः पर्थयन्ति पर्थयेयुः पर्थयन्तु अर्थयन् अपीपृथन् पर्थयाञ्चक्रुः पर्थ्यासुः पर्थयितार: पर्थयिष्यन्ति अर्थयिष्यताम् अर्थयिष्यन् आत्मनेपद पर्थयेते पर्थयन्ते पर्थयेयाताम् पर्थयेरन् पर्थयेताम् पर्थयन्ताम् ह्य. अर्थ अ. अपीपृथ प. पर्थयाञ्चक्रे आ. पर्थयिषीष्ट पर्थयिषीयास्ताम् पर्थयिषीरन् श्व. पर्थयिता पर्थयितारौ पर्थयितार: भ. पर्थयिष्यते पर्थयिष्येते पर्थयिष्यन्ते क्रि. अपर्थयिष्यत अर्थयिष्येताम् अपर्थयिष्यन्त १६५४ प्रथण् (प्रथ्) प्रख्याने । १००३ प्रथिष्वदूगाणि । १६५५ छदण् (छद्) संवरणे । परस्मैपद व. छादयति छादयतः स. छादयेत् छादयेताम् प. छादयतु/छादयतात् छादयताम् ह्य. अच्छादयत् अ. अचिच्छदत् प. छादयाञ्चकार आ. छाद्यात् श्व. छादयिता भ. छादयिष्यति क्रि. अच्छादयिष्यत् व. छादयते स. छादयेत प. छादयताम् ह्य. अच्छादयत अ. अचिच्छदत प. छादयाञ्चक्रे आ. छादयिषीष्ट श्व. छादयिता भ. छादयिष्यते क्रि. अच्छादयिष्यत धातुरत्नाकर द्वितीय भाग अर्थताम् अपर्थयन्त अपीपृथे अपीपृथन्त पर्थयाञ्चक्राते पर्थयाञ्चक्रिरे व. चोदयति For Private & Personal Use Only अच्छादयताम् अचिच्छदताम् छादयन्ति छादयेयुः छादयन्तु अच्छादयन् अचिच्छदन् छादयाञ्चक्रुः छाद्यासुः छादयितारः छादयाञ्चक्रतुः छाद्यास्ताम् छादयितारौ छादयिष्यतः छादयिष्यन्ति अच्छादयिष्यताम् अच्छादयिष्यन् आत्मनेपद छादयन्ते छादयेते छादयेयाताम् छादयेरन् छादयेताम् छादयन्ताम् अच्छादयेताम् अच्छादयन्त अचिच्छदेताम अचिच्छदन्त १६५६ चुदण् (चुद्) सञ्चोदने । परस्मैपद छादयाञ्चक्राते छादयाञ्चक्रिरे छादयिषीयास्ताम् छादयिषीरन् छादयिता छादयितार: छादयिष्येते छादयिष्यन्ते अच्छादयिष्येताम् अच्छादयिष्यन्त चोदयतः चोदयन्ति www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy