SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 623 प. कीर्तयाञ्चकार कीर्तयाञ्चक्रतुः कीर्तयाञ्चक्रुः आ. कीर्त्यात् कीर्त्यास्ताम् कीर्त्यासुः श्व. कीर्तयिता कीर्तयितारौ कीर्तयितार: भ. कीर्तयिष्यति कीर्तयिष्यतः कीर्तयिष्यन्ति क्रि. अकीर्तयिष्यत् अकीर्तयिष्यताम् अकीर्तयिष्यन् आत्मनेपद व. कीर्तयते कीर्तयेते कीर्तयन्ते स. कीर्तयेत कीर्तयेयाताम् कीर्तयेरन् प. कीर्तयताम् कीर्तयेताम् कोर्तयन्ताम् ह्य. अकीर्तयत अकीर्तयेताम् अकीर्तयन्त अ. अचीकृतत अचीकृतेताम अचीकृतन्त प. कीर्तयाञ्चके कीर्तयाञ्चक्राते कीर्तयाञ्चक्रिरे आ. कीर्तयिषीष्ट कीर्तयिषीयास्ताम् कीर्तयिषीरन् श्व. कीर्तयिता कीर्तयितारौ कीर्तयितारः भ. कीर्तयिष्यते कीर्तयिष्येते कीर्तयिष्यन्ते क्रि. अकीर्तयिष्यत अकीर्तयिष्येताम् अकीर्तयिष्यन्त १६५० स्वर्तण (स्व) गतौ । परस्मैपद व. स्वर्तयति स्वर्तयतः स्वर्तयन्ति स. स्वर्तयेत् स्वर्तयेताम् स्वर्तयेयुः प. स्वर्तयतु/स्वर्तयतात् स्वर्तयताम् स्वर्तयन्तु ह्य. अस्वर्तयत् अस्वर्तयताम् अस्वर्तयन् अ. असस्वर्तत् असस्वर्तताम् असस्वर्तन् प. स्वर्तयाञ्चकार स्वर्तयाञ्चक्रतुः स्वर्तयाञ्चक्रुः आ. स्वात् स्वास्ताम् स्वासुः श्व, स्वर्तयिता स्वर्तयितारौ स्वर्तयितारः भ. स्वर्तयिष्यति स्वर्तयिष्यतः स्वर्तयिष्यन्ति क्रि. अस्वर्तयिष्यत् अस्वर्तयिष्यताम् अस्वर्तयिष्यन् आत्मनेपद व. स्वर्तयते स्वर्तयेते स्वर्तयन्ते स. स्वर्तयेत स्वर्तयेयाताम् स्वर्तयेरन् प. स्वर्तयताम् स्वर्तयेताम् स्वर्तयन्ताम् ह्य. अस्वर्तयत अस्वर्तयेताम् अस्वर्तयन्त अ. असस्वर्तत असस्वर्तेताम असस्वर्तन्त प. स्वर्तयाञ्चक्रे स्वर्तयाञ्चक्राते स्वर्तयाञ्चक्रिरे आ. स्वर्तयिषीष्ट स्वर्तयिषीयास्ताम् स्वर्तयिषीरन् श्व. स्वर्तयिता स्वर्तयितारौ स्वर्तयितार: भ. स्वर्तयिष्यते स्वर्तयिष्येते स्वर्तयिष्यन्ते | क्रि. अस्वर्तयिष्यत अस्वर्तयिष्येताम् अस्वर्तयिष्यन्त १६५१ पथुण (पन्थ्) गतौ । परस्मैपद व. पन्थयति पन्थयतः पन्थयन्ति स. पन्थयेत् पन्थयेताम् पन्थयेयुः प. पन्थयतु/पन्थयतात् पन्थयताम् पन्थयन्तु ह्य. अपन्थयत् अपन्थयताम् अपन्थयन् अ. अपपन्थत् अपपन्थताम् अपपन्थन् प. पन्थयाञ्चकार पन्थयाञ्चक्रतुः पन्थयाचक्रुः आ. पन्थ्यात् पन्थ्यास्ताम् पन्थ्यासुः श्व. पन्थयिता पन्थयितारौ पन्थयितारः भ. पन्थयिष्यति पन्थयिष्यतः पन्थयिष्यन्ति क्रि. अपन्थयिष्यत् अपन्थयिष्यताम् अपन्थयिष्यन् आत्मनेपद व. पन्थयते पन्थयेते पन्थयन्ते स. पन्थयेत पन्थयेयाताम् पन्थयेरन् प. पन्थयताम् पन्थयेताम् पन्थयन्ताम् ह्य. अपन्थयत अपन्थयेताम् अपन्थयन्त अ. अपपन्थत अपपन्थेताम अपपन्थन्त प. पन्थयाञ्चके पन्थयाञ्चक्राते पन्थयाञ्चक्रिरे आ. पन्थयिषीष्ट पन्थयिषीयास्ताम् पन्थयिषीरन् श्व. पन्थयिता पन्थयितारौ पन्थयितारः भ. पन्थयिष्यते पन्थयिष्येते पन्थयिष्यन्ते क्रि. अपन्थयिष्यत अपन्थयिष्येताम् अपन्थयिष्यन्त १६५२ श्रथण (श्रथ्) प्रतिहर्षे । परस्मैपद व. श्राथयति श्राथयत: श्राथयन्ति स. श्राथयेत् श्राथयेताम् श्राथयेयुः प. श्राथयतु/श्राथयतात् श्राथयताम् श्राथयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy