SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 622 धातुरत्नाकर द्वितीय भाग पुस्तयेते पुस्तयन्ते आ. पुस्त्यात् पुस्त्यास्ताम् पुस्त्यासुः २. पुस्तयिता पुस्तयितारौ पुस्तयितारः भ. पुस्तयिष्यति पुस्तयिष्यतः पुस्तयिष्यन्ति क्रि. अपुस्तयिष्यत् अपुस्तयिष्यताम् अपुस्तयिष्यन् आत्मनेपद व. पुस्तयते स. पुस्तयेत पुस्तयेयाताम् पुस्तयेरन् प. पुस्तयताम् पुस्तयेताम् पुस्तयन्ताम् ह्य. अपुस्तयत अपुस्तयेताम् अपुस्तयन्त अ. अपुपुस्तत अपुपुस्तेताम अपुपुस्तन्त प. पुस्तयाञ्चक्रे पुस्तयाञ्चक्राते पुस्तयाञ्चक्रिरे आ. पुस्तयिषीष्ट पुस्तयिषीयास्ताम् पुस्तयिषीरन् श्व. पुस्तयिता पुस्तयितारौ पुस्तयितारः भ. पुस्तयिष्यते पुस्तयिष्येते पुस्तयिष्यन्ते क्रि. अपुस्तयिष्यत अपुस्तयिष्येताम् अपुस्तयिष्यन्त १६४७ बुस्तण (बुस्त्) आदरानादरयोः । परस्मैपद व. बुस्तयति बुस्तयतः बुस्तयन्ति स. बुस्तयेत् बुस्तयेताम् बुस्तयेयुः प. बुस्तयतु/बुस्तयतात् बुस्तयताम् बुस्तयन्तु ह्य. अबुस्तयत् अबुस्तयताम् अबुस्तयन् अ. अबुबुस्तत् अबुबुस्तताम् अबुबुस्तन् प. बुस्तयाञ्चकार बुस्तयाञ्चक्रतुः बुस्तयाञ्चक्रुः आ. बुस्त्यात् बुस्त्यास्ताम् बुस्त्यासुः २. बुस्तयिता बुस्तयितारौ बुस्तयितारः भ. बुस्तयिष्यति बुस्तयिष्यतः बुस्तयिष्यन्ति क्रि. अबुस्तयिष्यत् अबुस्तयिष्यताम् अबुस्तयिष्यन् आत्मनेपद व. बुस्तयते बुस्तयेते बुस्तयन्ते स. बुस्तयेत बुस्तयेयाताम् बुस्तयेरन् प. बुस्तयताम् बुस्तयेताम् बुस्तयन्ताम् ह्य. अबुस्तयत अबुस्तयेताम् अबुस्तयन्त अ. अबुबुस्तत अबुबुस्तेताम अबुबुस्तन्त प. बुस्तयाञ्चक्रे बुस्तयाञ्चक्राते बुस्तयाञ्चक्रिरे आ. बुस्तयिषीष्ट बुस्तयिषीयास्ताम् बुस्तयिषीरन् श्व. बुस्तयिता बुस्तयितारौ बुस्तयितारः | भ. बुस्तयिष्यते बुस्तयिष्येते बुस्तयिष्यन्ते | क्रि. अबुस्तयिष्यत अबुस्तयिष्येताम् अबुस्तयिष्यन्त १६४८ मुस्तण (मुस्त्) संचाते । परस्मैपद व. मुस्तयति मुस्तयतः मुस्तयन्ति स. मुस्तयेत् मुस्तयेताम् मुस्तयेयुः प. मुस्तयतु/मुस्तयतात् मुस्तयताम् मुस्तयन्तु ह्य. अमुस्तयत् अमुस्तयताम् अमुस्तयन् अ. अमुमुस्तत् अमुमुस्तताम् अमुमुस्तन् प. मुस्तयाञ्चकार मुस्तयाञ्चक्रतुः मुस्तयाञ्चक्रुः आ. मुस्त्यात् मुस्त्यास्ताम् मुस्त्यासुः श्व. मुस्तयिता मुस्तयितारौ मुस्तयितारः भ. मुस्तयिष्यति मुस्तयिष्यत: पुस्तयिष्यन्ति क्रि. अमुस्तयिष्यत् अमुस्तयिष्यताम् अमुस्तयिष्यन् आत्मनेपद व. मुस्तयते मुस्तयेते मुस्तयन्ते स. मुस्तयेत मुस्तयेयाताम् मुस्तयेरन् प. मुस्तयताम् मुस्तयेताम् मुस्तयन्ताम् ह्य. अमुस्तयत अमुस्तयेताम् अमुस्तयन्त अ. अमुमुस्तत अमुमुस्तेताम अमुमुस्तन्त प. मुस्तयाञ्चके मुस्तयाञ्चक्राते मुस्तयाञ्चक्रिरे आ. मुस्तयिषीष्ट मुस्तयिषीयास्ताम् मुस्तयिषीरन् श्व. मुस्तयिता मुस्तयितारौ मुस्तयितारः भ. मुस्तयिष्यते मुस्तयिष्येते मुस्तयिष्यन्ते क्रि. अमुस्तयिष्यत अमुस्तयिष्येताम् अमुस्तयिष्यन्त १६४९ कृतण् (कृत्) संशब्दने । परस्मैपद व. कीर्तयति कीर्तयतः कीर्तयन्ति स. कीर्तयेत् कीर्तयेताम् कीर्तयेयुः प. कीर्तयतु/कीर्तयतात् कीर्तयताम् । कीर्तयन्तु ह्य. अकीर्तयत् अकीर्तयताम् अकीर्तयन् । अ. अचीकृतत् अचीकृतताम् अचीकृतन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy