SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 621 तूणयेते चिन्तयन्तु आत्मनेपद व. तूणयते तूणयन्ते स. तूणयेत तूणयेयाताम् तूणयेरन् प. तूणयताम् तूणयेताम् तूणयन्ताम् ह्य. अतूणयत अतूणयेताम् अतूणयन्त अ. अतूतुणत अतूतुणेताम अतूतुणन्त प. तृणयाञ्चके तूणयाञ्चक्राते तूणयाञ्चक्रिरे आ. तूणयिषीष्ट तूणयिषीयास्ताम् तूणयिषीरन् श्व. तूणयिता तूणयितारौ तूणयितार: भ. तूणयिष्यते तूणयिष्येते तूणयिष्यन्ते क्रि. अतूयिष्यत अतूणयिष्येताम् अतूणयिष्यन्त १६४३ श्रणण् (श्रण) दाने-यमोपरिवेषणे इत्यत्र णिचो ___ ग्रहणादेषु घटादेरिति ह्रस्वो नास्ति णिचो नित्यत्वादभावपक्षे तु णिगि ह्रस्वो भवति क्षणयति। १६४४ पूणण (पूण्) सङ्घाते । परस्मैपद व. पूणयति पूणयत: पूणयन्ति स. पूणयेत् पूणयेताम् पूणयेयु: प. पूणयतु/पूणयतात् पूणयताम् पूणयन्तु ह्य. अपूणयत् अपूणयताम् अपूणयन् अ. अपूपुणत् अपूपुणताम् अपूपुणन् प. पूणयाञ्चकार पूणयाञ्चक्रतुः पूणयाञ्चक्रुः आ. पूण्यात् पूण्यास्ताम् पूण्यासुः श्व. पूणयिता पूणयितारौ पूणयितारः भ. पूणयिष्यति पूणयिष्यतः पूणयिष्यन्ति क्रि. अपूणयिष्यत् अपूणयिष्यताम् ___अपूणयिष्यन् आत्मनेपद व. पूणयते पूणयेते पूणयन्ते स. पूणयेत पूणयेयाताम् पूणयेरन् प. पूणयताम् पूणयेताम् पूणयन्ताम् ह्य. अपूणयत अपूणयेताम् अपूणयन्त अ. अपूपुणत अपूपुणेताम अपूपुणन्त प. पूणयाञ्चके पूणयाञ्चक्राते पूणयाञ्चक्रिरे आ. पूणयिषीष्ट पूणयिषीयास्ताम् पूणयिषीरन् श्व. पूणयिता पूणयितारौ पूणयितारः भ. पूणयिष्यते पूणयिष्येते पूणयिष्यन्ते क्रि. अपूणयिष्यत अपूणयिष्येताम् अपूणयिष्यन्त १६४५ चितुण् (चिन्त्) स्मृत्याम् । परस्मैपद व. चिन्तयति चिन्तयतः चिन्तयन्ति स. चिन्तयेत् चिन्तयेताम् चिन्तयेयुः प. चिन्तयतु/चिन्तयतात् चिन्तयताम् ह्य. अचिन्तयत् अचिन्तयताम् अचिन्तयन् अ. अचिचिन्तत् अचिचिन्तताम् अचिचिन्तन् प. चिन्तयाञ्चकार चिन्तयाञ्चक्रतुः चिन्तयाञ्चक्रुः आ. चिन्त्यात् चिन्त्यास्ताम् चिन्त्यासुः श्व. चिन्तयिता चिन्तयितारौ चिन्तयितारः भ. चिन्तयिष्यति चिन्तयिष्यतः चिन्तयिष्यन्ति क्रि. अचिन्तयिष्यत् अचिन्तयिष्यताम् अचिन्तयिष्यन् आत्मनेपद व. चिन्तयते चिन्तयेते चिन्तयन्ते स. चिन्तयेत चिन्तयेयाताम् चिन्तयेरन् प. चिन्तयताम् चिन्तयेताम् चिन्तयन्ताम् ह्य. अचिन्तयत अचिन्तयेताम् अचिन्तयन्त अ. अचिचिन्तत अचिचिन्तेताम अचिचिन्तन्त प. चिन्तयाञ्चक्रे चिन्तयाञ्चक्राते चिन्तयाञ्चक्रिरे आ. चिन्तयिषीष्ट चिन्तयिषीयास्ताम् चिन्तयिषीरन् श्व. चिन्तयिता चिन्तयितारौ चिन्तयितारः | भ. चिन्तयिष्यते चिन्तयिष्येते चिन्तयिष्यन्ते क्रि. अचिन्तयिष्यत अचिन्तयिष्येताम अचिन्तयिष्यन्त १६४६ पुस्तण् (पुस्त) आदरानादरयोः । परस्मैपद व. पुस्तयति पुस्तयतः पुस्तयन्ति स. पुस्तयेत् पुस्तयेताम् पुस्तयेयुः प. पुस्तयतु/पुस्तयतात् पुस्तयताम् पुस्तयन्तु ह्य. अपुस्तयत् अपुस्तयताम् अपुस्तयन् अ. अपुपुस्तत् अपुपुस्तताम् अपुपुस्तन् | प. पुस्तयाञ्चकार पुस्तयाञ्चक्रतुः पुस्तयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy