SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ 620 व. चूर्णयते स. चूर्णयेत प. चूर्णयताम् ह्य अचूर्णयत अ. अचुचूर्णत प. चूर्णयाञ्चक्रे आ. चूर्णष्ट श्व. चूर्णयिता भ. चूर्णयिष्यते क्रि. अचूर्णयिष्यत आ. वर्ण्यात् श्व वर्णयिता भ. वर्णयिष्यति क्रि. अवर्णयिष्यत् १६४० वर्णण् (वर्ण) प्रेरणे । व. वर्णयते स. वर्णयेत प. वर्णयताम् ह्य. अवर्णयत अ. अववर्णत प. वर्णयाञ्चक्रे आ. वर्णयिषीष्ट श्व वर्णयिता आत्मनेपद चूर्णये चूर्णम् चूर्णम् चूर्ण अचूर्णे चूर्णयाञ्चक्रा भ. वर्णयिष्यते क्रि. अवर्णयिष्यत व. वर्णयति स. वर्णयेत् वर्णयेताम् प. वर्णयतु/वर्णयतात् वर्णयताम् ह्य अवर्णयत् अवर्णयताम् अ. अववर्णत् अववर्णताम् प. वर्णयाञ्चकार वर्णयाञ्चक्रतुः वर्ण्यास्ताम् वर्णयितारौ वर्णयिष्यतः Jain Education International चूर्णयते चूर्णयेरन् व. चूणयति चूर्णयताम् . त् अचूर्णयत प. ह्य. अचूणयत् अचुचूर्णन्त चूर्णयाञ्चक्रिरे अ. अचुचूणत् चूर्णयिषीयास्ताम् चूर्णयिषीरन् प. चूणयाञ्चकार चूर्णयितारौ चूर्णयितार: चूर्णये चूर्णयिष्यन्ते अचूर्णयिष्येताम् अचूर्णयिष्यन्त परस्मैपद वर्णयतः वर्णयन्ति वर्णयेयुः वर्णयन्तु अवर्णयन् अवर्ण वर्णयाञ्चक्रुः वर्ण्यासुः वर्णयितार: वर्णयिष्यन्ति अवर्णयिष्यताम् अवर्णयिष्यन् आत्मनेपद वर्णयेते वर्णयितारौ वर्णयिष्येते वर्णयन्ते वर्णयेरन् वर्णयन्ताम् अवर्णयन्त अववर्णन्त १६४१ चूणण् (चुण्) सङ्कोचने । परस्मैपद चूणयतः चूणयन्ति चूतम् चूर्णयेयुः चूणयतु / चूणयतात् चूणयताम् चूणयन्तु अचूणयताम् अचूणयन् अचुचूणताम् अचुचूणन् चूणयाञ्चक्रतुः चूणयाञ्चक्रुः चूण्यास्ताम् चूण्यासुः चूत चूणयितार: चूणयिष्यतः चूणयिष्यन्ति अचूणयिष्यताम् अचूणयिष्यन् आत्मनेपद चूणयेते आ. चूण्यात् श्व. चूणयिता भ. चूणयिष्यति क्रि. अचूणयिष्यत् व. चूणयते स. चूणयेत प. चूर्णयताम् ह्य अचूणयत अ. अचुचूणत प. चूणयाञ्चक्रे आ. चूणयिषीष्ट श्व. चूणयिता भ. चू क्रि. अचूणयिष्यत व तूणयति वर्णयेयाताम् स. तूणयेत् वर्णयेताम् प. अवर्णयेताम् ह्य. अतूणयत् अववर्णेताम अ. अतूतुणत् वर्णयाञ्चक्राते वर्णयाञ्चक्रिरे प. तूणयाञ्चकार वर्णयिषीयास्ताम् वर्णयिषीरन् आ. तूण्यात् वर्णयितार: वर्णयिष्यन्ते अवर्णयिष्येताम् अवर्णयिष्यन्त धातुरत्नाकर द्वितीय भाग श्व. तू भ. तूणयिष्यति क्रि. अतूणयिष्यत् चूयन्ते चूणाम् चूणयेरन् चूम् चूणयन्ताम् अम् अचूणयन्त अचुचूणन्त चूणयाञ्चक्रिरे चूणयिषीयास्ताम् चूणयिषीरन् चूणयिता चूणयिष्येते १६४२ तूणण् (तूण्) संकोचने । For Private & Personal Use Only चूणयितारः चूयिष्यन्ते अचूणयिष्येताम् अचूणयिष्यन्त तूणयतः तूम् तूणयतु/ तूणयतात् तूणयताम् अतूणयताम् अतूतुणताम् तूणयाञ्चक्रतुः तूयास्ताम् तूणयितारौ तूणयिष्यतः अतूणयिष्यताम् तूणयन्ति तूणयेयुः तूणयन्तु अतूणयन् अतूतुणन् तूणयाञ्चक्रुः तूण्यासुः तूणयितार: तूणयिष्यन्ति अतूणयिष्यन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy