SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 619 क्रि. अखाडयिष्यत अखाडयिष्येताम् अखाडयिष्यन्त | प. चुण्डयाञ्चकार चुण्डयाञ्चक्रतुः चुण्डयाञ्चक्रुः १६२८ खडुण् (खण्ड्) भेदे। ६८८ खडुङ्-वदूपाणि । आ. चुण्ड्यात् चुण्ड्यास्ताम् चुण्ड्यासुः १६२९ कडुण् (कण्ड्) खण्डने च । २५५ कडुवदूपाणि श्व. चुण्डयिता चुण्डयितारौ चुण्डयितार: १६३० कुडुण् (कुण्ड्) रक्षणे । ६९० कुडुङ्-वद्रूपाणि । भ. चुण्डयिष्यति चुण्डयिष्यतः चुण्डयिष्यन्ति क्रि. अचुण्डयिष्यत् १६३१ गुडुण् (गुण्ड्) वेष्टने च । अचुण्डयिष्यताम् अचुण्डयिष्यन् परस्मैपद आत्मनेपद व. चुण्डयते चुण्डयेते चुण्डयन्ते व. गुण्डयति गुण्डयतः गुण्डयन्ति स. गुण्डयेत् गुण्डयेताम् स. चुण्डयेत चुण्डयेयाताम् चुण्डयेरन् गुण्डयेयुः प. चुण्डयताम् चुण्डयेताम् चुण्डयन्ताम् प. गुण्डयतु/गुण्डयतात् गुण्डयताम् गुण्डयन्तु ह्य. अचुण्डयत अचुण्डयेताम् अचुण्डयन्त ह्य. अगुण्डयत् अगुण्डयताम् अगुण्डयन् अ. अचुचुण्डत अचुचुण्डेताम अचुचुण्डन्त अ. अजुगुण्डत् अजुगुण्डताम् अजुगुण्डन् प. चुण्डयाञ्चक्रे चुण्डयाञ्चक्राते चुण्डयाञ्चक्रिरे प. गुण्डयाञ्चकार गुण्डयाञ्चक्रतुः गुण्डयाञ्चक्रुः आ. चुण्डयिषीष्ट चुण्डयिषीयास्ताम् चुण्डयिषीरन् आ. गुण्ड्यात् गुण्ड्यास्ताम् गुण्ड्यासुः श्व. चुण्डयिता चुण्डयितारौ चुण्डयितार: श्व. गुण्डयिता . गुण्डयितारौ गुण्डयितारः भ. चुण्डयिष्यते चुण्डयिष्येते चुण्डयिष्यन्ते भ. गुण्डयिष्यति गुण्डयिष्यतः गुण्डयिष्यन्ति क्रि. अचुण्डयिष्यत अचुण्डयिष्येताम् अचुण्डयिष्यन्त क्रि. अगुण्डयिष्यत् अगुण्डयिष्यताम् अगुण्डयिष्यन् १६३३ मडुण् (मण्ड्) भूषायाम्। २३१ मडुवद्रूपाणि । आत्मनेपद १६३४ भडुण (भण्ड्) कल्याणे । ६२३। भडुड्वदूपाणि । व. गुण्डयते गुण्डयेते गुण्डयन्ते १६३५ पिडुण् (पिण्ड्) संघाते । ६८४ पिडुड्वदूपाणि । स. गुण्डयेत गुण्डयेयाताम् गुण्डयेरन् १६३६ ईडण् (इड्) स्तुतौ। १११४ ईडिकवदूपाणि । प. गुण्डयताम् गुण्डयेताम् गुण्डयन्ताम् १६३७ चडुण् (चण्ड्) कोपे। ६९७ चडुड्वद्रूपाणि । ह्य. अगुण्डयत अगुण्डयेताम् अगुण्डयन्त १६३८ जुडण् (जुड्) प्रेरणे। १३५ जुडत्वदूपाणि । अ. अजुगुण्डत अजुगुण्डेताम अजुगुण्डन्त प. गुण्डयाञ्चक्रे गुण्डयाञ्चक्राते गुण्डयाञ्चक्रिरे १६३९ चूर्ण (चूर्ण) प्रेरणे। आ. गुण्डयिषीष्ट गुण्डयिषीयास्ताम् गुण्डयिषीरन् परस्मैपद श्व. गुण्डयिता गुण्डयितारौ गुण्डयितारः व. चूर्णयति चूर्णयतः चूर्णयन्ति भ. गुण्डयिष्यते गुण्डयिष्येते गुण्डयिष्यन्ते स. चूर्णयेत् चूर्णयेताम् चूर्णयेयुः क्रि. अगुण्डयिष्यत अगुण्डयिष्येताम् अगुण्डयिष्यन्त प. चूर्णयतु/चूर्णयतात् चूर्णयताम् । चूर्णयन्तु १६३२ चुडुण (चुण्ड्) छेदने । ह्य. अचूर्णयत् अचूर्णयताम् अचूर्णयन् परस्मैपद अ. अचुचूर्णत् अचुचूर्णताम् अचुचूर्णन् व. चुण्डयति चुण्डयतः चुण्डयन्ति प. चूर्णयाञ्चकार चूर्णयाञ्चक्रतुः चूर्णयाञ्चक्रुः स. चुण्डयेत् चुण्डयेताम् चूयास्ताम् आ. चूर्ध्यात् चूासुः चुण्डयेयुः प. चुण्डयतु/चुण्डयतात् चुण्डयताम् चूर्णयितारौ श्व. चूर्णयिता चूर्णयितारः चुण्डयन्तु भ. चूर्णयिष्यति ह्य. अचुण्डयत् चूर्णयिष्यतः अचुण्डयन् अचुण्डयताम् चूर्णयिष्यन्ति अ. अचुचुण्डत् अचुचुण्डताम् क्रि. अचूर्णयिष्यत् अचूर्णयिष्यताम् अचूर्णयिष्यन् __अचुचुण्डन् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy