SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ 618 १६२५ पीडण् (पीड्) गहने । परस्मैपद व पीडयति पीडयतः स. पीडयेत् पीडयेताम् प. पीडयतु/पीडयतात् पीडयताम् ह्य. अपीडयत् अपीडयताम् अपीपिडताम् पीडयाञ्चक्रतुः पीड्यास्ताम् पीडयितारौ पीडयिष्यतः अ. अपीपिडत् प. पीडयाञ्चकार आ. पीड्यात् श्व पीडयिता भ. पीडयिष्यति क्रि. अपीडयिष्यत् व. पीडयते स. पीडयेत प. पीडयताम् ह्य. अपीडयत अ. अपीपिडत प. पीडयाञ्चक्रे व. ताडयति स. ताडयेत् प. ह्य. अताडयत् अ. अतीतडत् प. ताडयाञ्चकार आ. पीडयिषीष्ट श्व. पीडयिता भ. पीडयिष्यते क्रि. अपीडयिष्यत अपीडयिष्येताम् अपीडयिष्यन्त १६२६ तडण् (तड्) आघाते । परस्मैपद आ. ताड्यात् श्व. ताडयिता भ. ताडयिष्यति पीड्यासुः पीडयितार: पीडयिष्यन्ति अपीडयिष्यताम् अपीडयिष्यन् आत्मनेपद पीडयेते Jain Education International पीडयेयाताम् पीताम् अपीडयेताम् अपीपिडेताम पीडयाञ्चक्राते ताडयतः ताडयेताम् ताडयतु / ताडयतात् ताडयताम् पीडयन्ति पीडयेयुः पीडयन्तु अपीडयन् अपीपिडन् पीडयाञ्चक्रुः पीडयितारौ पीडयिष्येते पीडयन्ते पीडयेरन् व. खाडयति पीडयन्ताम् स. खाडयेत् अपीडयन्त प. अपीपिडन्त ह्य. अखाडयत् पीडयाञ्चक्रिरे अ. अचीखडत् पीडयिषीयास्ताम् पीडयिषीरन् प. खाडयाञ्चकार पीडयितार: पीडयिष्यन्ते अताडयताम् अतीतडताम् ताडयाञ्चक्रतुः ताड्यास्ताम् ताडयितारौ ताडयिष्यतः क्रि. अताडयिष्यत् व. ताडयते स. ताडयेत प. ताडयताम् ह्य. अताडयत अ. अतीतडत प. ताडयाञ्चक्रे आ. ताडयिषीष्ट श्व. ताडयिता भ. ताडयिष्यते' क्रि. अताडयिष्यत आ. खाड्यात् श्व खाडयिता भ. खाडयिष्यति क्रि. अखाडयिष्यत् व. खाडयते स. खाडयेत प. खाडयताम् ताडयन्ति ताडयेयुः ताडयन्तु अताडयन् ह्य. अखाडयत अ. अचीखडत अतीतडन् ताडयाञ्चक्रुः प. खाडयाञ्चक्रे ताड्यासुः आ. खाडयिषीष्ट ताडयितार: श्व खाडयिता ताडयिष्यन्ति भ. खाडयिष्यते For Private & Personal Use Only अताडयिष्यताम् अताडयिष्यन् आत्मनेपद ताडयेते ताडयेयाताम् ताडयेताम् ताडयिष्येताम् १६२७ खडण् (खड्) भेदे । परस्मैपद खाडयतु / खाडयतात् खाडयताम् अखाडयताम् अचीखडताम् ताडयितारौ ताडयिष्येते धातुरत्नाकर द्वितीय भाग ताडयन्ताम् अताडयन्त अतीतडेताम अतीतडन्त ताडयाञ्चक्राते ताडयाञ्चक्रिरे ताडयिषीयास्ताम् ताडयिषीरन् ताडयितार: ताडयिष्यन्ते अताडयिष्यन्त खाडयतः खाडयेताम् ताडयन्ते ताडयेरन् आत्मनेपद खाडयेते खाडयन्ति खाडयेयुः खाडयन्तु अखाडयन् अचखन् खाडयाञ्चक्रतुः खाडयाञ्चक्रुः खाड्यास्ताम् खाड्यासुः खाडयितारौ खाडयितार: खाडयिष्यतः खाडयिष्यन्ति अखाडयिष्यताम् अखाडयिष्यन् खाडयन्ते खाडयेयाताम् खाडयेरन् खाडयेताम् खाडयन्ताम् अखाडयेताम् अखाडयन्त अचीखडेताम अचीखडन्त खाडयाञ्चक्राते खाडयाञ्चक्रिरे खाडयिषीयास्ताम् खाडयिषीरन् खाडयितारौ खाडयितारः खाडयिष्येते खाडयिष्यन्ते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy