SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) स. गुण्ठयेत् गुण्ठताम् येयुः प. गुण्ठयतु / गुण्ठयतात् गुण्ठयताम् गुण्ठयन्तु ह्य अगुण्ठयत् अगुण्ठयताम् अगुण्ठयन् अ. अजुगुण्ठत् अजुगुण्ठताम् अजुगुण्ठन् प. गुण्ठयाञ्चकार गुण्ठयाञ्चक्रतुः गुण्ठयाञ्चक्रुः आ. गुण्ठ्यात् गुण्ठ्यास्ताम् गुण्ठ्यासुः श्व गुण्ठयिता यता गुण्ठयितारः भ. गुण्ठयिष्यति गुण्ठयिष्यतः गुण्ठयिष्यन्ति क्रि. अगुण्ठयिष्यत् अगुण्ठयिष्यताम् अगुण्ठयिष्यन् आत्मनेपद ये गुण्ठयन्ते गुण्ठयेरन् गुण्ठयन्ताम् अगुण्ठयन्त अजुगुण्ठन्त याच गुण्ठयिषीयास्ताम् गुण्ठयिषीरन् गुण्ठयितार: गुठयिष्यन्ते ठा अगुण्ठयिष्यन्त १६२२ लडण् (लड्) उपसेवायाम् । २५४ लडवदूपाणि । १६२३ स्फुडुण् (स्फुण्ड्) परिहासे । व. गुण्ठ स. गुठ प. गुण्ठयताम् ह्य अगुण्ठयत अ. अजुगुण्ठत प. गुण्ठयाञ्चक्रे आ. गुण्ठयिषीष्ट श्र. गुण्ठयिता भ. गुण्ठयिष्यते क्रि. अगुण्ठयिष्यत व. स्फुण्ड स. स्फुण्डयेत् गुम् अजुगुण्ठेता गुण्या Jain Education International गुण्ठयितारौ गुण्ठयिष्ये स्फुण्डयन्ति स्फुण्डयेयुः प. स्फुण्डयतु / स्फुण्डयतात् स्फुण्डयताम् स्फुण्डयन्तु ह्य. अस्फुण्डयत् अस्फुण्डयताम् अस्फुण्डयन् अपुस्फुण्डताम् अपुस्फुण्डन् अ. अपुस्फुण्डत् परस्मैपद स्फुण्डयतः स्फुण्डताम् व. स्फुण्डय स. स्फुण्डयेत प. स्फुण्डयताम् स्फुण्डयन्ते स्फुण्डयेयाताम् स्फुण्डयेरन् स्फुण्डयेताम् स्फुण्डयन्ताम् ह्य. अस्फुण्डयत स्फुण्डम् अस्फुण्डयन्त अ. अपुस्फुण्डत अपुस्फुण्डेताम अपुस्फुण्डन्त प. स्फुण्डयाञ्चक्रे स्फुण्डयाञ्चक्राते स्फुण्डयाञ्चक्रिरे आ. स्फुण्डयिषीष्ट स्फुण्डयिषीयास्ताम् स्फुण्डयिषीरन् ड श्व. स्फुण्डयिता भ. स्फुण्डयिष्यते क्रि. अस्फुण्डयिष्यत १६२४ ओलड्डुण् (लण्ड्) उत्क्षेपे । व. लण्डयति स. लण्डयेत् अ. अललण्डत् प. लण्डयाञ्चकार आत्मनेपद स्फुण्डयेते परस्मैपद लण्डयतः लण्डताम् प. लण्डयतु/लण्डयतात् लण्डयताम् ह्य. अलण्डयत् अलण्डयताम् अललण्डताम् लण्डयाञ्चक्रतुः लण्ड्यास्ताम् लण्डयितारौ aण्डयिष्यतः लण्डयिष्यन्ति अलण्डयिष्यताम् अलण्डयिष्यन् आत्मनेपद लण्डयेते आ. लण्ड्यात् श्व. लण्डयिता भ. लण्डयिष्यति क्रि. अलण्डयिष्यत् व. लण्डयते स. लण्डयेत प. लण्डयताम् ह्य. अलण्डयत अ. अललण्डत प. स्फुण्डयाञ्चकार स्फुण्डयाञ्चक्रतुः स्फुण्डयाञ्चक्रुः प. लण्डयाञ्चक्रे आ. स्फुण्ड्यात् आ. लण्डयिषीष्ट श्व. स्फुण्डयिता स्फुण्ड्यास्ताम् स्फुण्ड्यासुः स्फुण्डतिरौ स्फुण्डयिष्यतः अस्फुण्डयिष्यताम् अस्फुण्डयिष्यन् श्व. लण्डयिता भ. स्फुण्डयिष्यति क्रि. अस्फुण्डयिष्यत् स्फुण्डयितार: स्फुण्डयिष्यन्ति भ. लण्डयिष्यते क्रि. अलण्डयिष्यत For Private & Personal Use Only स्फुण्डयितार: स्फुण्ड स्फुण्डयिष्यन्ते अस्फुण्डयिष्येताम् अस्फुण्डयिष्यन्त 617 लण्डयन्ति लण्डयेयुः लण्डयन्तु अलण्डयन् अललण्डन् लण्डयाञ्चक्रुः लण्ड्यासुः लण्डयितार: लण्डयन्ते लण्डयेयाताम् लण्डन् लण्डताम् लण्डयन्ताम् अलण्डयन्त अण्डताम् अलण्डेताम अललण्डन्त लण्डयाञ्चक्राते लण्डयाञ्चक्रिरे लण्डयिषीयास्ताम् लण्डयिषीरन् लण्डयितारौ लण्डयितार: लण्डयिष्येते लण्डयिष्यन्ते अण्डयिष्येताम् अलण्डयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy